अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 12
सूक्त - अध्यात्म अथवा व्रात्य
देवता - निचृत बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
इ॑तिहा॒सस्य॑ च॒वै स पु॑रा॒णस्य॑ च॒ गाथा॑नां च नाराशं॒सीनां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑॥
स्वर सहित पद पाठइ॒ति॒ह॒ऽआ॒सस्य॑ । च॒ । वै । स: । पु॒रा॒णस्य॑ । च॒ । गाथा॑नाम् । च॒ । ना॒रा॒शं॒सीना॑म् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.१२॥
स्वर रहित मन्त्र
इतिहासस्य चवै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद॥
स्वर रहित पद पाठइतिहऽआसस्य । च । वै । स: । पुराणस्य । च । गाथानाम् । च । नाराशंसीनाम् । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.१२॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 12
भाषार्थ -
(इतिहासस्य, च) इतिहास का (वै) निश्चय से (पुराणस्य, च) और पुराण का (गाथानाम्, च) और सामगानों का, (नाराशंसीनाम्, च) और नाराशंसी ऋचाओं का (सः) वह (प्रियम्, धाम) प्रिय स्थान (भवति) हो जाता है, (यः) जो संन्यासी कि (एवम्) इस प्रकार के तथ्य को (वेद) जानता और तदनुसार आचरण करता है।
टिप्पणी -
[अभिप्राय यह कि इस तथ्य का वेत्ता व्यक्ति भी, इतिहास आदि का मनन कर, उन्हें निज जीवन का अङ्ग बना लेता है। वैदिक दृष्टि में ज्ञान का पर्यवसान क्रिया या आचरण में होता है । यथा आग्नायस्य क्रियार्थत्वादानर्थदयमतदर्थानाम्" (पूर्व मीमांसा १।२।१)।]