Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 23
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    वि॒राज॑श्च॒ वै ससर्वे॑षां च दे॒वानां॒ सर्वा॑सां च दे॒वता॑नां प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑॥

    स्वर सहित पद पाठ

    वि॒ऽराज॑: । च॒ । वै । स: । सर्वे॑षाम् । च॒ । दे॒वाना॑म् । सर्वा॑साम् । च॒ । दे॒वता॑नाम् । प्रियम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.२३॥


    स्वर रहित मन्त्र

    विराजश्च वै ससर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद॥

    स्वर रहित पद पाठ

    विऽराज: । च । वै । स: । सर्वेषाम् । च । देवानाम् । सर्वासाम् । च । देवतानाम् । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.२३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 23

    भाषार्थ -
    (यः) जो संन्यासी व्यक्ति (एवम्) इस प्रकार के तथ्य को (वेद) जानता और तदनुसार आचरण करता है (सः) वह (वै) निश्चय से, (विराजः च) दीप्यमान जगत् का, (सर्वेषाम्, च, देवानाम्) सब दिव्य पदार्थों का, (सर्वासाम्, च, देवतानाम्) और सब दिव्यशक्तियों का (प्रियम्, धाम) प्रिय स्थान अर्थात् आश्रय (भवति) हो जाता है।

    इस भाष्य को एडिट करें
    Top