अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 6
य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः। ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ग्ध्येषाम् ॥
स्वर सहित पद पाठय॒ज्ञै: । इषू॑: । स॒म्ऽनम॑मान: । अ॒ग्ने॒ । वा॒चा । श॒ल्यान् । अ॒शनि॑ऽभि: । दि॒हा॒न: । ताभि॑: । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् । प्र॒ती॒च: । बा॒हून् । प्रति॑ । भ॒ङ्ग्धि॒ । ए॒षा॒म् ॥३.६॥
स्वर रहित मन्त्र
यज्ञैरिषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर्दिहानः। ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ग्ध्येषाम् ॥
स्वर रहित पद पाठयज्ञै: । इषू: । सम्ऽनममान: । अग्ने । वाचा । शल्यान् । अशनिऽभि: । दिहान: । ताभि: । विध्य । हृदये । यातुऽधानान् । प्रतीच: । बाहून् । प्रति । भङ्ग्धि । एषाम् ॥३.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 6
भाषार्थ -
(अग्ने) हे अग्रणी, प्रधानमन्त्रिन् ! (यज्ञैः) युद्धयज्ञों के कारण या द्वारा (इषूः) शत्रुओं के वाणों को (संनममानः) नमाता हुआ उनके वाणों को अधोमुख करता हुआ तू (वाचा) वेदवाणी में कथित विधि के अनुसार (अशनिभिः) विद्युत् प्रयोगों द्वारा (शल्यान्) निज इषुओं के अग्रभागों में लगे शंकुओं को (दिहानः) तीक्ष्ण करता हुआ, (ताभिः) उन तीक्ष्ण इषुओं द्वारा (यातुधानान्) यातना देने वालों को (हृदये) हृदय में (विध्य) बींध और (एषाम्) इनके (बाहून्) बाहुओं को (प्रतीचः) टेड़े कर (प्रतिभङ्ग्धि) प्रत्येक बाहु को तोड़ डाल।
टिप्पणी -
[यज्ञैः=युद्धयज्ञैः। आत्मरक्षार्थ किये गये युद्ध, यज्ञरूप हैं। परकीयराष्ट्र पर विजय की भावना से किये युद्ध, यज्ञरूप नहीं। भङ्ग्धि= बाहुओं को तोड़ना ताकि बाहुओं द्वारा ये अस्त्र न चला सकें]।