अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 22
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि। धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑तः ॥
स्वर सहित पद पाठपरि॑ । त्वा॒ । अ॒ग्ने॒ । पुर॑म् । व॒यम् । विप्र॑म् । स॒ह॒स्य॒ । धी॒म॒हि॒ । धृ॒षत्ऽव॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् । भ॒ङ्गु॒रऽव॑त: ॥३.२२॥
स्वर रहित मन्त्र
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि। धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥
स्वर रहित पद पाठपरि । त्वा । अग्ने । पुरम् । वयम् । विप्रम् । सहस्य । धीमहि । धृषत्ऽवर्णम् । दिवेऽदिवे । हन्तारम् । भङ्गुरऽवत: ॥३.२२॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 22
भाषार्थ -
(अग्ने) हे अग्रणी प्रधानमन्त्रि ! (सहस्य) तथा हे बलवन् ! (त्वा विप्रम्) तुझ मेधावी को (वयम्) हम प्रजाजन, (पुरम्) किले या नगर के सदृश (परिधीमहि) परिधिरूप में स्थापित करते हैं। जो तू कि (घृषद्वर्णम्) धर्षकरूप वाला है, और (दिवेदिवे) आए-दिन (भङ्गुरावतः) भग्न हो जाने वाले यातुधानों का (हन्तारम्) हनन करने वाला है।
टिप्पणी -
[पुरम् = जैसे किले या नगर की परिधि प्रजा की रक्षा करती है वैसे तू बलवान् हमारी रक्षा करता है। तेरा स्वरूप यातुधानों का धर्षक है। तेरे स्वरूप को देखते ही यातुधानों के धैर्य भग्न हो जाते हैं]।