Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 9
    सूक्त - चातनः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः। हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥

    स्वर सहित पद पाठ

    ती॒क्ष्णेन॑ । अ॒ग्ने॒ । चक्षु॑षा । र॒क्ष॒ । य॒ज्ञम् । प्राञ्च॑म् । वसु॑ऽभ्य: । न॒य॒ । प्र॒ऽचे॒त॒: । हिं॒स्रम् । रक्षां॑सि । अ॒भि । शोशु॑चानम् । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधाना॑: । नृ॒ऽच॒क्ष॒: ॥३.९॥


    स्वर रहित मन्त्र

    तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः। हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः ॥

    स्वर रहित पद पाठ

    तीक्ष्णेन । अग्ने । चक्षुषा । रक्ष । यज्ञम् । प्राञ्चम् । वसुऽभ्य: । नय । प्रऽचेत: । हिंस्रम् । रक्षांसि । अभि । शोशुचानम् । मा । त्वा । दभन् । यातुऽधाना: । नृऽचक्ष: ॥३.९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 9

    भाषार्थ -
    (प्रचेतः) पूर्णतया सचेत अर्थात् सावधान रहने वाले, (नृचक्षः) तथा प्रजाजनों पर दृष्टि रखने वाले, (अग्ने) हे प्रधानमन्त्रिन् ! (तीक्ष्णेन चक्षुषा) अपनी पैनी दृष्टि द्वारा (यज्ञम्) राष्ट्र-यज्ञ की (रक्ष) रक्षा कर, (प्राञ्चम्) और प्रगतिशील राष्ट्र-यज्ञ को (वसुभ्यः) राष्ट्र में वसने वाले वसुरूप अधिकारियों के प्रति (प्रणय) सौंप। (यातुधाना) यातना देने वाले (रक्षांसि) राक्षस (हिंस्रम्) परसेना की हिंसा करने वाले और (अभि शोशुचानम्) तेज द्वारा तेजस्वी (त्वा) तेरे साथ (मा दभन्) दम्भ अर्थात् छल कपट न करें, या तेरी हिंसा न कर दें।

    इस भाष्य को एडिट करें
    Top