Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 7
    सूक्त - चातनः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    उ॒तार॑ब्धान्त्स्पृणुहि जातवेद उ॒तारे॑भा॒णाँ ऋ॒ष्टिभि॑र्यातु॒धाना॑न्। अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः॑ ॥

    स्वर सहित पद पाठ

    उ॒त । आऽर॑ब्धान् । स्पृ॒णु॒हि॒ । जा॒त॒ऽवे॒द॒: । उ॒त । आ॒ऽरे॒भा॒णान् । ऋ॒ष्टिऽभि॑: । या॒तु॒ऽधाना॑न् । अग्ने॑ । पूर्व॑: । नि । ज॒हि॒ । शोशु॑चान: । आ॒म॒ऽअद॑: । क्ष्विङ्का॑: । तम् । अ॒द॒न्तु॒ । एनी॑: ॥३.७॥


    स्वर रहित मन्त्र

    उतारब्धान्त्स्पृणुहि जातवेद उतारेभाणाँ ऋष्टिभिर्यातुधानान्। अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥

    स्वर रहित पद पाठ

    उत । आऽरब्धान् । स्पृणुहि । जातऽवेद: । उत । आऽरेभाणान् । ऋष्टिऽभि: । यातुऽधानान् । अग्ने । पूर्व: । नि । जहि । शोशुचान: । आमऽअद: । क्ष्विङ्का: । तम् । अदन्तु । एनी: ॥३.७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 7

    भाषार्थ -
    (जातवेदः) हे उत्पन्नप्रज्ञ ! (उत) तथा (आरब्धान्) जिन्होंने युद्ध आरम्भ कर दिया है उन पर (स्पृणुहि) तू वाणों की बौछार कर, (उत) तथा (आरेभाणान्) जो युद्धारम्भ करने वाले हैं उन (यातुधानान्) यातना देने वालों को, (ऋष्टिभिः) आयुधों द्वारा, (अग्ने) हे अग्रणी प्रधानमन्त्रिन् ! (शोशुचानः) तेजस्वी शस्त्रास्त्रों द्वारा तेजस्वी हुआ तू (पूर्वः) पहला हो कर (निजहि) नितरां मार डाल। (आमादः) कच्चा मांस खाने वाले (एनीः) नाना वर्णों वाले (क्ष्विङ्काः) पक्षी, (तम्) उस प्रत्येक यातुधान को (अदन्तु) खा जाय।

    इस भाष्य को एडिट करें
    Top