अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 15
सूक्त - चातनः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑। यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥
स्वर सहित पद पाठय: । पौरु॑षेयेण । क्र॒विषा॑ । स॒म्ऽअ॒ङ्क्ते । य: । अश्व्ये॑न । प॒शुना॑ । या॒तु॒ऽधान॑: । य: । अ॒घ्न्याया॑: । भर॑ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा॑म् । शी॒र्षाणि॑ । हर॑सा । अपि॑ । वृ॒श्च॒ ॥३.१५॥
स्वर रहित मन्त्र
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः। यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥
स्वर रहित पद पाठय: । पौरुषेयेण । क्रविषा । सम्ऽअङ्क्ते । य: । अश्व्येन । पशुना । यातुऽधान: । य: । अघ्न्याया: । भरति । क्षीरम् । अग्ने । तेषाम् । शीर्षाणि । हरसा । अपि । वृश्च ॥३.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 15
भाषार्थ -
(अग्ने) हे अग्रणी प्रधानमन्त्रिन् ! (यः) जो (यातुधानः) यातना देने वाला (पौरुषेयेण) पुरुष के (यः) जो (अश्व्येन) अश्व के (क्रविषा) मांस द्वारा (पशुना) [या अन्य किसी] पशु [के मांस] द्वारा (समङ्क्ते) अपने-आप को परिपुष्ट तथा कान्ति सम्पन्न करता है (यः) और जो (अघ्न्यायाः) अहन्तव्या गौ का हनन कर उसके (क्षीरम्) दूध को (भरति =हरति) हरता है, (तेषाम्) उन के (शीर्षाणि अपि) सिरों को भी (हरसा) अस्त्र-शस्त्र द्वारा (वृश्च) काट दे।
टिप्पणी -
[मांसभक्षकों, तथा गौओं को मार कर उनके दूध का क्षय करने वालों के सिरों को भी प्रधानमन्त्री काट दे। प्रधानमन्त्री ने स्वयं तो सिरों को नहीं काटना, अपितु उसके निर्णीत नियमों के द्वारा जल्लाद आदि ने सिरो को काटना है। इन मन्त्रों में वर्णित दण्ड विधान को देखकर "अग्नि" आग अर्थ समन्वित नहीं होता।]