अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 18
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः। स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
स्वर सहित पद पाठस॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्यु॒: । स॒हऽमू॑रान् । अनु॑ । द॒ह॒ । क्र॒व्य॒ऽअद॑: । मा । ते॒ । हे॒त्या: । मु॒क्ष॒त॒ । दैव्या॑या: ॥३.१८॥
स्वर रहित मन्त्र
सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः। सहमूराननु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥
स्वर रहित पद पाठसनात् । अग्ने । मृणसि । यातुऽधानान् । न । त्वा । रक्षांसि । पृतनासु । जिग्यु: । सहऽमूरान् । अनु । दह । क्रव्यऽअद: । मा । ते । हेत्या: । मुक्षत । दैव्याया: ॥३.१८॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 18
भाषार्थ -
(अग्ने) हे अग्रणी प्रधानमन्त्रिन् ! (सनात्) सदा से (यातुधानान्) यातना देने वालों को (मृणसि) तू मारता रहा है, (रक्षांसि) राक्षस-स्वभाव वाले यातुधान (त्वा) तुझे (पृतनासु) युद्धों में (न जिग्युः) नहीं जीत पाए। (क्रव्यादः) इन मांसभक्षियों को (सहमूरान) जो कि मूढ़ता के साथ विद्यमान हैं, (अनु दह) निरन्तर दग्ध कर, (ते) तेरी (दैव्यायाः हेत्याः) दिव्य हेति अर्थात् अस्त्र से (मा मुक्षत) ये मुक्त न हों, छूट न पाएं।
टिप्पणी -
[सनात् = सदा से, जब से तू प्रधानमन्त्री बना है तभी से। ये राक्षस मूढ़तासम्पन्न हैं, अतः कर्तव्याकर्तव्य से अनभिज्ञ हैं। मन्त्र १७ में अर्चिः, और १८ में हेति, दोनों अस्त्र विशेष हैं। सहमूरान् =अथवा मूढ़सैनिकों सहित अधिकारियों को]।