Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 17
    सूक्त - चातनः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    सं॑वत्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः। पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑णि ॥

    स्वर सहित पद पाठ

    स॒म्ऽव॒त्स॒रीण॑म् । पय॑: । उ॒स्रिया॑या: । तस्य॑ । मा । आ॒शी॒त् । या॒तु॒ऽधान॑: । नृ॒ऽच॒क्ष॒: । पी॒यूष॑म् । अ॒ग्ने॒ । य॒त॒म: । तितृ॑प्सात् । तम् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । वि॒ध्य॒ । मर्म॑णि ॥३.१७॥


    स्वर रहित मन्त्र

    संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः। पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि ॥

    स्वर रहित पद पाठ

    सम्ऽवत्सरीणम् । पय: । उस्रियाया: । तस्य । मा । आशीत् । यातुऽधान: । नृऽचक्ष: । पीयूषम् । अग्ने । यतम: । तितृप्सात् । तम् । प्रत्यञ्चम् । अर्चिषा । विध्य । मर्मणि ॥३.१७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 17

    भाषार्थ -
    (नृचक्षः) प्रजाजनों पर दृष्टि रखने वाले (अग्ने) हे अग्रणी प्रधानमन्त्रिन् ! (संवत्सरीणम्) संवत्सर में होने वाला (उस्रियायाः पयः) गौ का दूध है, (तस्य) उसका (मा आशीत्) न भक्षण करे (यातुधानः) गौ को यातना देने वाला। (यतमः) जो यातुधान (पीयूषम्) पेय दुग्धामृत को (तितृप्सात्) निज तृप्ति के लिये चाहे, (तम्) उस (प्रत्यञ्चम्) प्रतीपाचारी को (अर्चिषा) "अर्चिः" नामक अस्त्र द्वारा (मर्मणि) मर्मस्थल में (विध्य) बींध।

    इस भाष्य को एडिट करें
    Top