Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 21
    सूक्त - चातनः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजो॒ येन॒ पश्य॑सि यातु॒धाना॑न्। अ॑थर्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्योष ॥

    स्वर सहित पद पाठ

    तत् । अ॒ग्ने॒ । चक्षु॑: । प्रति॑ । धे॒हि॒ । रे॒भे । श॒फ॒ऽआ॒रुज॑: । येन॑ । पश्य॑सि । या॒तु॒ऽधाना॑न् । अ॒थ॒र्व॒ऽवत् । ज्योति॑षा । दैव्ये॑न । स॒त्यम् । धूर्व॑न्तम् । अ॒चित॑म् । नि । ओ॒ष॒ ॥३.२१॥


    स्वर रहित मन्त्र

    तदग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान्। अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥

    स्वर रहित पद पाठ

    तत् । अग्ने । चक्षु: । प्रति । धेहि । रेभे । शफऽआरुज: । येन । पश्यसि । यातुऽधानान् । अथर्वऽवत् । ज्योतिषा । दैव्येन । सत्यम् । धूर्वन्तम् । अचितम् । नि । ओष ॥३.२१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 21

    भाषार्थ -
    (अग्ने) हे अग्रणी प्रधानमन्त्रिन् ! (येनं) जिस [चक्षुषा] चक्षु अर्थात् दृष्टि द्वारा (शफारुजः) शफ द्वारा भग्न किये जा सकने वाले (यातुधानान्) यातना देने वालों को (पश्यसि) तू देखता है, (तत् चक्षुः) उस चक्षु अर्थात् दृष्टि को (रेभे) स्तोता पर (प्रति धेहि) तू रख। (अथर्ववत्) तथा अथर्वा के सदृश (दैव्येन ज्योतिषा) दिव्य ज्योति द्वारा, (सत्यम् धूर्वन्तम) सत्य का हनन करने वाले (अचितम्) अज्ञानी को (न्योष) तू नितरां दग्ध कर।

    इस भाष्य को एडिट करें
    Top