अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 12
सूक्त - चातनः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः। म॒न्योर्मन॑सः शर॒व्या॒ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥
स्वर सहित पद पाठयत् । अ॒ग्ने॒ । अ॒द्य । मि॒थु॒ना । शपा॑त: । यत् । वा॒च: । तृ॒ष्टम् । ज॒नय॑न्त: । रे॒भा: । म॒न्यो: । मन॑स: । श॒र॒व्या᳡ । जाय॑ते । या । तया॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् ॥३.१२॥
स्वर रहित मन्त्र
यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः। मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥
स्वर रहित पद पाठयत् । अग्ने । अद्य । मिथुना । शपात: । यत् । वाच: । तृष्टम् । जनयन्त: । रेभा: । मन्यो: । मनस: । शरव्या । जायते । या । तया । विध्य । हृदये । यातुऽधानान् ॥३.१२॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 12
भाषार्थ -
(अग्ने) हे अग्रणी प्रधानमन्त्रिन् ! (अद्य) आज अर्थात् किसी भी दिन (मिथुना) पति-पत्नी (यत्) जो (शपातः) परस्पर के प्रति शाप देते हैं उन्हें तथा (रेभाः) परमेश्वर के स्तोता (यत्) जो (वाचः) वाणी की (तृष्टं) कटुता (जनयन्त) पैदा करते हैं उन्हें तथा (यातुधानान्) जो यातना देने वाले हैं, उन्हें (या) जो कि (मनसः मन्योः) मानसिक मन्यु से (शरब्या) इषु (जायते) पैदा होती है (तया) उस द्वरा (हृदये) उनके हृदयों को (विध्य) बीन्ध।
टिप्पणी -
[पति-पत्नी का परस्पर कलह, परमेश्वरभक्त द्वारा कटु वचनों का प्रयोग, इनके करने वाले भी यातुधान हैं, यातना देने वाले हैं, इन्हें मानसिक क्रोधरूपी वाण द्वारा हृदयों में बींधना चाहिये, ताकि ये हार्दिक कष्ट अनुभव करें। रेभ स्तोतृनाम (निषं० ३।१६)। मन्युः=मननपूर्वक क्रोध, अन्धा क्रोध नहीं]।