Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 11
    सूक्त - चातनः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑। तम॒र्चिषा॑ स्फूर्जय॑ञ्जातवेदः सम॒क्षमे॑नं गृण॒ते नि यु॑ङ्ग्धि ॥

    स्वर सहित पद पाठ

    त्रि: । या॒तु॒ऽधान॑: । प्रऽसि॑तिम् । ते॒ । ए॒तु॒। ऋ॒तम् । य: । अ॒ग्ने॒ । अनृ॑तेन । हन्ति॑ । तम् । अ॒र्चिषा॑ । स्फू॒र्जय॑न् । जा॒त॒ऽवेद: । स॒म्ऽअ॒क्षम् । ए॒न॒म् । गृ॒ण॒ते । नि । यु॒ङ्ग्धि॒ ‍॥३.११॥


    स्वर रहित मन्त्र

    त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति। तमर्चिषा स्फूर्जयञ्जातवेदः समक्षमेनं गृणते नि युङ्ग्धि ॥

    स्वर रहित पद पाठ

    त्रि: । यातुऽधान: । प्रऽसितिम् । ते । एतु। ऋतम् । य: । अग्ने । अनृतेन । हन्ति । तम् । अर्चिषा । स्फूर्जयन् । जातऽवेद: । सम्ऽअक्षम् । एनम् । गृणते । नि । युङ्ग्धि ‍॥३.११॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 11

    भाषार्थ -
    (अग्ने) हे अग्रणी प्रधानमन्त्रिन् ! (यातुधानः) यातना देने वाला (ते) तेरे (प्रसितिम्) बन्धन को (त्रिः) तीन बार (एतु) प्राप्त हो, (यः) जो कि (अनृतेन) असत्य द्वारा (ऋतम्) सत्य का (हन्ति) हनन करता है। (जातवेदः) हे जातप्रज्ञ ! (स्फूर्जयन्) गर्जता हुआ तू (तम्, एनम्) उसे अर्थात् (गृणते) स्तोतृ प्रजाजन के लिये (समक्षम्) अपनी आंखों के सामने (अर्चिषा) निज क्रोधाग्नि द्वारा (नि युङ्ग्धि) नितरां युक्त कर, सम्बद्ध कर।

    इस भाष्य को एडिट करें
    Top