Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 25
    सूक्त - चातनः देवता - अग्निः छन्दः - पञ्चपदा बृहतीगर्भा जगती सूक्तम् - शत्रुनाशन सूक्त

    ये ते॒ शृङ्गे॑ अ॒जरे॑ जातवेदस्ति॒ग्महे॑ती॒ ब्रह्म॑संशिते। ताभ्यां॑ दु॒र्हार्द॑मभि॒दास॑न्तं किमी॒दिनं॑ प्र॒त्यञ्च॑म॒र्चिषा॑ जातवेदो॒ वि नि॑क्ष्व ॥

    स्वर सहित पद पाठ

    ये इति॑ । ते॒ । शृङ्गे॒ इति॑ । अ॒जरे॒ इति॑ । जा॒त॒ऽवे॒द॒: । ति॒ग्महे॑ती इति॑ ति॒ग्मऽहे॑ती । ब्रह्म॑संशिते॒ इति॑ ब्रह्म॑ऽसशिते । ताभ्या॑म् । दु॒:ऽहार्द॑म् । अ॒भि॒ऽदास॑न्तम् । कि॒मी॒दिन॑म् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । जा॒त॒ऽवे॒द॒: । वि । नि॒क्ष्व॒ ॥३.२५॥


    स्वर रहित मन्त्र

    ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते। ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनं प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व ॥

    स्वर रहित पद पाठ

    ये इति । ते । शृङ्गे इति । अजरे इति । जातऽवेद: । तिग्महेती इति तिग्मऽहेती । ब्रह्मसंशिते इति ब्रह्मऽसशिते । ताभ्याम् । दु:ऽहार्दम् । अभिऽदासन्तम् । किमीदिनम् । प्रत्यञ्चम् । अर्चिषा । जातऽवेद: । वि । निक्ष्व ॥३.२५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 25

    भाषार्थ -
    (जातवेदः) हे जातप्रज्ञ ! (ये) जो (ते) तेरे (अजरे) अजीर्ण (शृङ्गे) दो सींग हैं, या जलते हुए (तिग्महेती) तिग्म शस्त्र और अस्त्र हैं, (ब्रह्मसंशिते) जो कि वेदोक्त विधि द्वारा सम्यक्-तीक्ष्ण किये गए हैं, (ताभ्याम्) उन दो द्वारा (जातवेदः) हे जातप्रज्ञ ! तू (दुहर्दिम्) दुष्टहृदय, कपटी (अभिदासन्तम्) उपक्षयकारी, (प्रत्यञ्चम्) हमारे विरोध में गतिवाले (किमीदिनम) "अब क्या हो रहा है, यह क्या है" इस प्रकार हमारा भेद लेने-वाले “पर गुप्तचर" को (अर्चिषा) अर्चि नामक अस्त्रों के द्वारा (वि निक्ष्व) चुम्बन अर्थात् शस्त्रास्त्र के स्पर्श१ मात्र द्वारा विनष्ट कर।

    इस भाष्य को एडिट करें
    Top