अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 24
वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा। प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्षो॑भ्यो वि॒निक्ष्वे॑ ॥
स्वर सहित पद पाठवि । ज्योति॑षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्नि: । आ॒वि: । विश्वा॑नि । कृ॒णु॒ते॒ । म॒हि॒ऽत्वा । प्र । अदे॑वी: । मा॒या: । स॒ह॒ते॒ । दु॒:ऽएवा॑: । शिशी॑ते । शृङ्गे॒ इति॑ । रक्ष॑:ऽभ्य: । वि॒ऽनिक्ष्वे॑ ॥३.२४॥
स्वर रहित मन्त्र
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा। प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्ष्वे ॥
स्वर रहित पद पाठवि । ज्योतिषा । बृहता । भाति । अग्नि: । आवि: । विश्वानि । कृणुते । महिऽत्वा । प्र । अदेवी: । माया: । सहते । दु:ऽएवा: । शिशीते । शृङ्गे इति । रक्ष:ऽभ्य: । विऽनिक्ष्वे ॥३.२४॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 24
भाषार्थ -
(अग्निः) अग्रणी प्रधानमन्त्री (बृहता ज्योतिषा) महातेज द्वारा (विभाति) चमकीला है, और (महित्वा) निज महत्व द्वारा, (विश्वानि) राष्ट्र के सब स्वरूपों [साधनों] को (आविः कृणुते) प्रकट करता है। (दुरेवाः) दुष्ट चालों बाली (अदेवीः मायाः) आसुरी-मायाओं का (प्रसहते) पराभव करता है, (रक्षोभ्यः) राक्षसों के लिये, उनके (विनिक्ष्वे) विनाश के लिए, (शृङ्गे) जलते हुए अस्त्रों और शस्त्रों को (शिशीते) तीक्ष्ण करता है।
टिप्पणी -
[विश्वानि= राष्ट्र के सब युद्ध-साधनों को अर्थात् शस्त्रास्त्र, सैतिक शक्ति, तथा धनसम्पत् आदि को आविष्कृत करता है। मायाः= छलकपट। शृङ्गे = "शङ्गाणि ज्वलतो नाम" (निघं० १।१७)। अथवा गौ जैसे निज रक्षार्थ दो सींग रखती है, तद्वत् निज राष्ट्र की रक्षा के लिये प्रधानमन्त्री "शस्त्र और अस्त्ररूपी द्विवध शृङ्गों को रखता और उन्हें तेज करता है। विनिक्ष्वे= वि+निक्ष (चुम्बने१, भ्वादिः)। चुम्बन= छुना। प्रधानमन्त्री के शस्त्रास्त्र ऐसे होने चाहिये कि शत्रु के साथ स्पर्श होते ही शत्रु का विनाश हो जाय। 'वि, निक्षे =तुमर्थे केन् प्रत्ययः। वकारोपजनश्छान्दसः१ सायण]। [१. चुम्बन स्पर्श मात्र ही तो होता है। णिक्ष चुम्बने (भ्वादिः)।]