अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 14
न॒दी सू॒त्री व॒र्षस्य॒ पत॑य॒ स्तना॑ स्तनयि॒त्नुरूधः॑ ॥
स्वर सहित पद पाठन॒दी । सू॒त्री । व॒र्षस्य॑ । पत॑य: । स्तना॑: । स्त॒न॒यि॒त्नु: । ऊध॑: ॥१२.१४॥
स्वर रहित मन्त्र
नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः ॥
स्वर रहित पद पाठनदी । सूत्री । वर्षस्य । पतय: । स्तना: । स्तनयित्नु: । ऊध: ॥१२.१४॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 14
भाषार्थ -
(नदी) नदी है (सूत्री) नाभिनाल, (वर्षस्य पतयः) वर्षा के पति हैं (स्तनाः) स्तनः, (स्तनयित्नु:) गर्जता मेघ है (ऊधः) दुग्धाशय।
टिप्पणी -
[नदी, वर्षस्य पतयः और स्तनयित्नु हैं विश्व के अङ्ग। और सूत्री, स्तनाः और ऊधः हैं गौ के अङ्ग। इनमें परस्पर तादात्म्य दर्शाया है]।