अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 15
वि॒श्वव्य॑चा॒श्चर्मौष॑धयो॒ लोमा॑नि॒ नक्ष॑त्राणि रू॒पम् ॥
स्वर सहित पद पाठवि॒श्वऽव्य॑चा: । चर्म॑ । ओष॑धय: । लोमा॑नि । नक्ष॑त्राणि । रू॒पम् ॥१२.१५॥
स्वर रहित मन्त्र
विश्वव्यचाश्चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥
स्वर रहित पद पाठविश्वऽव्यचा: । चर्म । ओषधय: । लोमानि । नक्षत्राणि । रूपम् ॥१२.१५॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 15
भाषार्थ -
(विश्वव्यचाः) अन्तरिक्ष में विस्तृत वायु, या विश्व में विस्तृत सौररश्मियां या, अन्तरिक्ष है (चर्म) गौ की चमड़ी, (ओषधयः लोमानि) ओषधियां हैं गौ के लोम, (नक्षत्राणि) नक्षत्र हैं (रूपम्) गौ के अङ्गों के [चमकते] रूप।
टिप्पणी -
[व्यचः = विस्तार। यथा “अन्तरा द्यां च पृथिवीं च यद् व्यचः" (अथर्व० ९।३।१५)। व्यचः = वि + अञ्चु, अचु, अचि गतौ (भ्वादिः)।]