अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 10
धा॒ता च॑ सवि॒ता चा॑ष्ठी॒वन्तौ॒ जङ्घा॑ गन्ध॒र्वा अ॑प्स॒रसः॒ कुष्ठि॑का॒ अदि॑तिः श॒फा ॥
स्वर सहित पद पाठधा॒ता । च॒ । स॒वि॒ता । च॒ । अ॒ष्ठी॒वन्तौ॑ । जङ्घा॑: । ग॒न्ध॒र्वा: ।अ॒प्स॒रस॑: । कुष्ठि॑का: । अदि॑ति: । श॒फा: ॥१२.१०॥
स्वर रहित मन्त्र
धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफा ॥
स्वर रहित पद पाठधाता । च । सविता । च । अष्ठीवन्तौ । जङ्घा: । गन्धर्वा: ।अप्सरस: । कुष्ठिका: । अदिति: । शफा: ॥१२.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 10
भाषार्थ -
धाता और सविता हैं दो घुटने [अष्ठीवन्तौ=अस्थियों वाले], गन्धर्व हैं जङ्घाएं [लातें], अप्सराएं हैं,-जङ्घाओं और खुरों के जोड़ों की अस्थियां [कुष्ठिकाः = कु + अस्थिकाः] प्रकृति [अदितिः] है ख़ूर [शफा]।
टिप्पणी -
[जङ्घा = 'जङ्घयोर्जवः' (अथर्व० १९।६०।२)। अदितिः "अदीना देवमाता" (निरुक्त ४।४।२२), सूर्यादि देवों की माता प्रकृति अथवा "अदितिः पृथिवी नाम" (निघं० १।१)। पृथिवी को "प्रमा" कहा है, यथा "यस्य भूमिः प्रमान्तरिक्षमुतोदरम्। दिवं यश्चक्रे मूर्द्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः।। (अथर्व० १०।७।३२)। "प्रमा का अर्थ है "पाद", जिसके द्वारा कि भूमि नापी जाती है" प्रमीयते यया सा प्रमा"। पादों द्वारा भूमि नापी जाती है, "फुटे" को foot (पाद) कहते हैं। इस प्रकार अदिति और शफाः का परस्पर सम्बन्ध भी द्योतित हो जाता है। गन्धर्वो, अप्सराओं के स्वरूप, यथा— (गन्धर्वाः) + (अप्सरसः)। (१) अग्निः + ओषधयः। (२) सूर्यः + मरीचयः (३) चन्द्रमाः + नक्षत्राणि (४) बातः + आपः। (५) यज्ञः + दक्षिणाः (६) मनः + ऋक् सामानि। यजु० १८ (३८-४३)।