अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 4
विश्वं॑ वा॒युः स्व॒र्गो लो॒कः कृ॑ष्ण॒द्रं वि॒धर॑णी निवे॒ष्यः ॥
स्वर सहित पद पाठविश्व॑म् । वा॒यु: । स्व॒:ऽग: । लो॒क: । कृ॒ष्ण॒ऽद्रम् । वि॒ऽधर॑णी । नि॒ऽवे॒ष्य: १।१२.४॥
स्वर रहित मन्त्र
विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥
स्वर रहित पद पाठविश्वम् । वायु: । स्व:ऽग: । लोक: । कृष्णऽद्रम् । विऽधरणी । निऽवेष्य: १।१२.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 4
भाषार्थ -
(विश्वम्) विशेषतया अन्तरिक्ष में गति करने वाली तथा बढ़ने [फैलने] वाली अन्तरिक्षस्थ वायु है (वायुः) गौ की श्वासोच्छ्वास की प्राणवायु है, (स्वर्गो लोकः) स्वर्ग लोक है (कृष्णद्रम् = कृष्णद्रुम्१) गहरे-हरे वृक्ष [गौ के लिये], (विधरणी) विस्तृत पृथिवी है (निवेष्यः) गौ के बैठने तथा विश्राम करने का स्थान [गोशाला]।
टिप्पणी -
[विश्वम् = वि + श्वम् (टुओश्वि गतिवृद्ध्योः(भ्वादिः)। यथा “मातरिश्वा=मातरि [अन्तरिक्षे] + श्वयति गच्छति वर्द्धते वा (उणा० १।१५९। महर्षि दयानन्द)। विधरणी=वि + धरणी (the earth, आप्टे)।] [१. कृष्ण + द्रु (A tree) [वृक्ष] आप्टे।]