Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 22
    ऋषिः - प्रजापतिर्ऋषिः देवता - अग्निर्देवता छन्दः - पङ्क्तिः स्वरः - पञ्चमः
    8

    अ॒पोऽअ॒द्यान्व॑चारिष॒ꣳ रसे॑न॒ सम॑सृक्ष्महि। पय॑स्वाग्न॒ऽआग॑मं॒ तं मा॒ सꣳसृ॑ज॒ वर्च॑सा प्र॒जया॑ च॒ धने॑न च॥२२॥

    स्वर सहित पद पाठ

    अ॒पः। अ॒द्य। अनु॑। अ॒चा॒रि॒ष॒म्। रसे॑न। सम्। अ॒सृ॒क्ष्म॒हि॒। पय॑स्वान्। अ॒ग्ने॒। आ। अ॒ग॒म॒म्। तम्। मा॒। सम्। सृ॒ज॒। वर्च॑सा। प्र॒जयेति॑ प्र॒जया॑। च॒। धने॑न। च॒ ॥२२ ॥


    स्वर रहित मन्त्र

    अपोऽअद्यान्वचारिषँ रसेन समसृक्ष्महि । पयस्वानग्न आगमन्तं मा सँ सृज वर्चसा प्रजया च धनेन च ॥


    स्वर रहित पद पाठ

    अपः। अद्य। अनु। अचारिषम्। रसेन। सम्। असृक्ष्महि। पयस्वान्। अग्ने। आ। अगमम्। तम्। मा। सम्। सृज। वर्चसा। प्रजयेति प्रजया। च। धनेन। च॥२२॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 22
    Acknowledgment

    अन्वयः - हे अग्ने! यः पयस्वानहं त्वामागममद्य रसेन सहापोऽन्वचारिषम्, तं मा वर्चसा प्रजया च धनेन च संसृज, यत इमेऽहं च सर्वे वयं सुखाय समसृक्ष्महि॥२२॥

    पदार्थः -
    (अपः) जलानि (अद्य) अस्मिन् दिने (अनु) (अचारिषम्) चरेयम् (रसेन) मधुरादिना (सम्) (असृक्ष्महि) संसृजेम, व्यत्येनात्मनेपदम् (पयस्वान्) प्रशस्तजलविद्यायुक्तः (अग्ने) अग्निरिव विद्वन् (आ) (अगमम्) प्राप्नुयाम् (तम्) (मा) माम् (सम्) (सृज) संयोजय (वर्चसा) साङ्गोपाङ्गवेदाध्ययनेन (प्रजया) सुसन्तानैः (च) (धनेन) (च)॥२२॥

    भावार्थः - यदि विद्वांसोऽध्यापनोपदेशाभ्यामन्यान् विदुषः कुर्युस्तर्हि तेऽपि प्रत्यहमधिकविद्याः स्युः॥२२॥

    इस भाष्य को एडिट करें
    Top