Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 57
    ऋषिः - विदर्भिर्ऋषिः देवता - अश्विसरस्वतीन्द्रा देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    5

    इन्द्रा॒येन्दु॒ꣳ सर॑स्वती॒ नरा॒शꣳसे॑न न॒ग्नहु॑म्।अधा॑ताम॒श्विना॒ मधु॑ भेष॒जं भि॒षजा॑ सु॒ते॥५७॥

    स्वर सहित पद पाठ

    इन्द्रा॑य। इन्दु॑म्। सर॑स्वती। नरा॒शꣳसे॑न। न॒ग्नहु॑म्। अधा॑ताम्। अ॒श्विना॑। मधु॑। भे॒ष॒जम्। भि॒षजा॑। सु॒ते ॥५७ ॥


    स्वर रहित मन्त्र

    इन्द्रायेन्दुँ सरस्वती नराशँसेन नग्नहुम् । अधातामश्विना मधु भेषजम्भिषजा सुते ॥


    स्वर रहित पद पाठ

    इन्द्राय। इन्दुम्। सरस्वती। नराशꣳसेन। नग्नहुम्। अधाताम्। अश्विना। मधु। भेषजम्। भिषजा। सुते॥५७॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 57
    Acknowledgment

    अन्वयः - अश्विना भिषजेन्द्राय सुते मधु भेषजमधाताम्। नराशंसेन सरस्वती नग्नहुमिन्दुमादधातु॥५७॥

    पदार्थः -
    (इन्द्राय) दुःखविदारणाय (इन्दुम्) परमैश्वर्यम् (सरस्वती) प्रशस्तविद्यायुक्ता वाणी (नराशंसेन) नरैः स्तुतेन (नग्नहुम्) यो नन्दयति स नग्नस्तमाददातीति (अधाताम्) दध्याताम् (अश्विना) वैद्यकविद्याव्यापिनौ (मधु) ज्ञानवर्द्धकं मधुरादिगुणयुक्तम् (भेषजम्) औषधम् (भिषजा) सद्वैद्यौ (सुते) उत्पन्नेऽस्मिञ्जगति॥५७॥

    भावार्थः - वैद्या द्विधा एके ज्वरादिशरीररोगाऽपहारकाश्चिकित्सकाः। अपरे मानसाविद्यादिरोगविनाशका अध्यापकोपदेशकास्सन्ति, यत्रैते वर्तन्ते तत्र रोगाणां विनाशात् सर्वे प्राणिन आधिव्याधिमुक्ता भूत्वा सुखिनो भवन्ति॥५७॥

    इस भाष्य को एडिट करें
    Top