Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 11
    ऋषिः - प्रजापतिर्ऋषिः देवता - उपदेशका देवताः छन्दः - पङ्क्तिः स्वरः - पञ्चमः
    4

    त्र॒या दे॒वा एका॑दश त्रयस्त्रि॒ꣳशाः सु॒राध॑सः। बृह॒स्पति॑पुरोहिता दे॒वस्य॑ सवि॒तुः स॒वे। दे॒वा दे॒वैर॑वन्तु मा॥११॥

    स्वर सहित पद पाठ

    त्र॒याः। दे॒वाः। एका॑दश। त्र॒य॒स्त्रि॒ꣳशा इति॑ त्रयःऽत्रि॒ꣳशाः। सु॒राध॑स॒ इति॑ सु॒ऽराध॑सः। बृह॒स्पति॑पुरोहिता॒ इति॒ बृह॒स्पति॑ऽपुरोहिताः। दे॒वस्य॑। स॒वि॒तुः। स॒वे। दे॒वाः। दे॒वैः। अ॒व॒न्तु॒। मा॒ ॥११ ॥


    स्वर रहित मन्त्र

    त्रया देवाऽएकादश त्रयस्त्रिँशाः सुराधसः । बृहस्पतिपुरोहिता देवस्य सवितुः सवे । देवा देवैरवन्तु मा ॥


    स्वर रहित पद पाठ

    त्रयाः। देवाः। एकादश। त्रयस्त्रिꣳशा इति त्रयःऽत्रिꣳशाः। सुराधस इति सुऽराधसः। बृहस्पतिपुरोहिता इति बृहस्पतिऽपुरोहिताः। देवस्य। सवितुः। सवे। देवाः। देवैः। अवन्तु। मा॥११॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 11
    Acknowledgment

    अन्वयः - ये त्रया देवा बृहस्पतिपुरोहिताः सुराधस एकादश त्रयस्त्रिंशाः सवितुर्देवस्य सवे वर्त्तन्ते, तैर्देवैः सहितं मा देवा अवन्तु, उन्नतं सम्पादयन्तु॥११॥

    पदार्थः -
    (त्रयाः) त्रयाणामवयवभूताः (देवाः) दिव्यगुणाः (एकादश) एतत्संख्याताः (त्रयस्त्रिंशाः) त्र्यधिकास्त्रिंशत् (सुराधसः) सुष्ठु राधसः संसिद्धयो येभ्यस्ते (बृहस्पतिपुरोहिताः) बृहस्पतिः सूर्य्यः पुरः पूर्वो हितो धृतो येषु ते (देवस्य) प्रकाशमानेश्वरस्य (सवितुः) सकलजगदुत्पादकस्य (सवे) परमैश्वर्ययुक्ते प्रेरितव्ये जगति (देवाः) विद्वांसः (देवैः) द्योतमानैः (अवन्तु) रक्षन्तु (मा) माम्॥११॥

    भावार्थः - ये पृथिव्यप्तेजोवाय्वाकाशद्युचन्द्रनक्षत्राण्यष्टौ प्राणादयो दश वायव एकादशो जीवात्मा द्वादश मासा विद्युद्यज्ञश्चैतेषां दिव्यपृथिव्यादीनां पदार्थानां गुणकर्मस्वभावोपदेशेन सर्वान् मनुष्यानुत्कर्षयन्ति, ते सर्वोपकारका भवन्ति॥११॥

    इस भाष्य को एडिट करें
    Top