Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 31
    ऋषिः - प्रजापतिर्ऋषिः देवता - इन्द्रो देवता छन्दः - गायत्री स्वरः - षड्जः
    7

    अध्व॑र्यो॒ऽअद्रि॑भिः सु॒तꣳ सोमं॑ प॒वित्र॒ऽआ न॑य। पु॒ना॒हीन्द्रा॑य॒ पात॑वे॥३१॥

    स्वर सहित पद पाठ

    अध्व॑र्यो॒ऽइत्यध्व॑र्यो। अद्रि॑भि॒रित्यद्रि॑ऽभिः। सु॒तम्। सोम॑म्। प॒वित्रे॑। आ। न॒य॒। पु॒नी॒हि। इन्द्रा॑य। पात॑वे ॥३१ ॥


    स्वर रहित मन्त्र

    अध्वर्या अद्रिभिः सुतँ सोमम्पवित्रऽआनय । पुनीहीन्द्राय पातवे ॥


    स्वर रहित पद पाठ

    अध्वर्योऽइत्यध्वर्यो। अद्रिभिरित्यद्रिऽभिः। सुतम्। सोमम्। पवित्रे। आ। नय। पुनीहि। इन्द्राय। पातवे॥३१॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 31
    Acknowledgment

    अन्वयः - हे अध्वर्यो! त्वमिन्द्राय पातवे अद्रिभिः सुतं सोमं पवित्र आनय, तेन त्वं पुनीहि॥३१॥

    पदार्थः -
    (अध्वर्यो) यो अध्वरं यज्ञं युनक्ति तत्संबुद्धौ (अद्रिभिः) मेघैः। अद्रिरिति मेघनामसु पठितम्॥ (निघं॰१.१०) (सुतम्) निष्पन्नम् (सोमम्) सोमवल्ल्याद्योषधिसारं रसम् (पवित्रे) शुद्धे व्यवहारे (आ) (नय) (पुनीहि) पवित्रय (इन्द्राय) परमैश्वर्याय (पातवे) पातुम्॥३१॥

    भावार्थः - वैद्यराजैः शुद्धदेशोत्पन्नौषधिसारान् निर्मायैतद्दानेन सर्वेषां रोगनिवृत्तिः सततं कार्या॥३१॥

    इस भाष्य को एडिट करें
    Top