अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 36
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यत्कृ॒षते॒ यद्व॑नुते॒ यच्च॑ व॒स्नेन॑ वि॒न्दते॑। सर्वं॒ मर्त्य॑स्य॒ तन्नास्ति॑ क्र॒व्याच्चेदनि॑राहितः ॥
स्वर सहित पद पाठयत् । कृ॒षते॑ । यत् । व॒नु॒ते । यत् । च॒ । व॒स्नेन॑ । वि॒न्दते॑ । सर्व॑म् । मर्त्य॑स्य । तत् । न । अ॒स्ति॒ । क्र॒व्य॒ऽअत् । च॒ । इत् । अनि॑:ऽआहित: ॥२.३६॥
स्वर रहित मन्त्र
यत्कृषते यद्वनुते यच्च वस्नेन विन्दते। सर्वं मर्त्यस्य तन्नास्ति क्रव्याच्चेदनिराहितः ॥
स्वर रहित पद पाठयत् । कृषते । यत् । वनुते । यत् । च । वस्नेन । विन्दते । सर्वम् । मर्त्यस्य । तत् । न । अस्ति । क्रव्यऽअत् । च । इत् । अनि:ऽआहित: ॥२.३६॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 36
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(यत्) जो कुछ [मनुष्य] (कृषते) खेती करता है, (यत्) जो कुछ (वनुते) माँगता है, (च) और (यत्) जो कुछ (वस्नेन) मूल्य से (विन्दते) पाता है। (तत् सर्वम्) वह सब (मर्त्यस्य) मनुष्य का (न अस्ति) नहीं है, (च इत्=चेत्) यदि (क्रव्यात्) मांसभक्षक [दोष] (अनिराहितः) नहीं निकाला गया है ॥३६॥
भावार्थ - जब तक मनुष्य अपने आत्मघाती दोषों को नहीं नाश करता, अज्ञान के कारण उसके सब पुण्य कर्म और उद्योग निष्फल हो जाते हैं ॥३६॥
टिप्पणी -
३६−(यत्) यत् किञ्चित् (कृषते) कृषिकर्मणा उद्योगेन प्राप्नोति (यत्) (वनुते) याचते (यत्) (च) (वस्नेन) मूल्येन (विन्दते) लभते (सर्वम्) (मर्त्यस्य) मनुष्यस्य (तत्) वस्तु (न) निषेधे (अस्ति) (क्रव्यात्) मांसभक्षको दोषः (चेत्) यदि (अनिराहितः) अबहिष्कृतः ॥