Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 17
    सूक्त - भृगुः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    यस्मि॑न्दे॒वा अमृ॑जत॒ यस्मि॑न्मनु॒ष्या उ॒त। तस्मि॑न्घृत॒स्तावो॑ मृ॒ष्ट्वा त्वम॑ग्ने॒ दिवं॑ रुह ॥

    स्वर सहित पद पाठ

    यस्मि॑न् । दे॒वा: । अमृ॑जत । यस्मि॑न् । म॒नु॒ष्या᳡: । उ॒त । तस्मि॑न् । घृ॒त॒ऽस्ताव॑: । मृ॒ष्वा । आ । त्वम् । अ॒ग्ने॒ । दिव॑म् । रु॒ह॒ ॥२.१७॥


    स्वर रहित मन्त्र

    यस्मिन्देवा अमृजत यस्मिन्मनुष्या उत। तस्मिन्घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ॥

    स्वर रहित पद पाठ

    यस्मिन् । देवा: । अमृजत । यस्मिन् । मनुष्या: । उत । तस्मिन् । घृतऽस्ताव: । मृष्वा । आ । त्वम् । अग्ने । दिवम् । रुह ॥२.१७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 17

    पदार्थ -
    (यस्मिन्) जिस [ज्ञान] में (देवाः) विजय चाहनेवाले (उत) और (यस्मिन्) जिस [ज्ञान] में (मनुष्याः) मननशील पुरुष (अमृजत) शुद्ध हुए हैं। (तस्मिन्) उस [ज्ञान] में (मृष्ट्वा) शुद्ध होकर, (अग्ने) हे अग्नि [समान तेजस्वी राजन् !] (घृतस्तावः) ज्ञानप्रकाश की स्तुति करनेवाला (त्वम्) तू (दिवम्) आनन्द में (आ रुह) ऊँचा हो ॥१७॥

    भावार्थ - जो मनुष्य पूर्वज महात्माओं के अनुकरण से आत्मा को शुद्ध करते हैं, वे अत्यन्त आनन्द पाते हैं ॥१७॥

    इस भाष्य को एडिट करें
    Top