अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 30
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
मृ॒त्योः प॒दं यो॒पय॑न्त॒ एत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः। आसी॑ना मृ॒त्युं नु॑दता स॒धस्थेऽथ॑ जी॒वासो॑ वि॒दथ॒मा व॑देम ॥
स्वर सहित पद पाठमृ॒त्यो: । प॒दम् । यो॒पय॑न्त: । आ । इ॒त॒ । द्राघी॑य: ।आयु॑: । प्र॒ऽत॒रम् । दधा॑ना: । आसी॑ना: । मृ॒त्युम् । नु॒द॒त॒ । स॒धऽस्थे॑ । अथ॑ । जी॒वास॑: । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥२.३०॥
स्वर रहित मन्त्र
मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः। आसीना मृत्युं नुदता सधस्थेऽथ जीवासो विदथमा वदेम ॥
स्वर रहित पद पाठमृत्यो: । पदम् । योपयन्त: । आ । इत । द्राघीय: ।आयु: । प्रऽतरम् । दधाना: । आसीना: । मृत्युम् । नुदत । सधऽस्थे । अथ । जीवास: । विदथम् । आ । वदेम ॥२.३०॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 30
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
[हे वीरो !] (मृत्योः) मृत्यु के (पदम्) पद [चाल] को (योपयन्तः) रोकते हुए, (द्राघीयः) अधिक दीर्घ और (प्रतरम्) अधिक प्रकृष्ट (आयुः) जीवन को (दधानाः) धारण करते हुए तुम (आ इत) आओ। (सधस्थे) सहस्थान [समाज] में (आसीनाः) बैठे हुए तुम (मृत्युम्) मृत्यु को (नुदत) ढकेलो, (अथ) फिर (जीवासः) जीवते हुए हम (विदथम्) विज्ञान का (आ वदेम) उपदेश करें ॥३०॥
भावार्थ - जब विद्वान् लोग उत्तम कर्म करके अपनी कीर्ति बढ़ाते हैं, उन्हें देखकर अन्य पुरुष भी उत्तम कर्म करने लगते हैं ॥३०॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१८।२ ॥
टिप्पणी -
३०−(मृत्योः) (पदम्) गमनम् (योपयन्तः) विमोहयन्तः निरोधयन्तः (एत) आगच्छत (द्राघीयः) दीर्घतरम् (आयुः) जीवनम् (प्रतरम्) प्रकृष्टतरम् (दधानाः) धारयन्तः (आसीनाः) उपविशन्तः (मृत्युम्) (नुदत) प्रेरयत (सधस्थे) सहस्थाने। समाजे (अथ) अनन्तरम् (जीवासः) जीवाः। जीवन्तः (विदथम्) ज्ञानम् (आवदेम) उपदिशेम ॥