Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 54
    सूक्त - भृगुः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम्। तमिन्द्र॑ इ॒ध्मं कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ ॥

    स्वर सहित पद पाठ

    इ॒षीका॑म् । जर॑तीम‌् । इ॒ष्ट्वा । त‍ि॒ल्पिञ्ज॑म् । दण्ड॑नम् । न॒डम् । तम् । इन्द्र॑: । इ॒ध्मम् । कृ॒त्वा । य॒मस्य॑ । अ॒ग्निम् । नि॒:ऽआद॑धौ ॥२.५४॥


    स्वर रहित मन्त्र

    इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम्। तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥

    स्वर रहित पद पाठ

    इषीकाम् । जरतीम‌् । इष्ट्वा । त‍िल्पिञ्जम् । दण्डनम् । नडम् । तम् । इन्द्र: । इध्मम् । कृत्वा । यमस्य । अग्निम् । नि:ऽआदधौ ॥२.५४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 54

    पदार्थ -
    (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले जगदीश्वर] ने (जरतीम्) स्तुतियोग्य (इषीकाम्) प्राप्तियोग्य [वेदवाणी] (इष्ट्वा) देकर और (तिल्पिञ्जम्) गति अर्थात् प्रयत्न के निवासवाले (दण्डनम्) दण्डव्यवहार और (नडम्) प्रबन्धव्यवहार को (इध्मम्) प्रकाशमान (कृत्वा) करके (यमस्य) न्यायाधीश के (तम्) उस (अग्निम्) प्रताप को (निरादधौ) निश्चय करके ठहराया है ॥५४॥

    भावार्थ - परमात्मा ने वेद द्वारा समस्त विद्याओं और नियमों का प्रकाश करके बताया है कि जो न्यायी मनुष्य ईश्वरनियम पर चलते हैं, वे जगत् में प्रतापी होते हैं ॥५४॥

    इस भाष्य को एडिट करें
    Top