अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 42
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
आ॒रोह॑न्छु॒क्रो बृ॑ह॒तीरत॑न्द्रो॒ द्वे रू॒पे कृ॑णुते॒ रोच॑मानः। चि॒त्रश्चि॑कि॒त्वान्म॑हि॒षो वात॑माया॒ याव॑तो लो॒कान॒भि यद्वि॒भाति॑ ॥
स्वर सहित पद पाठआ॒ऽरोह॑न् । शु॒क्र: । बृ॒ह॒ती: । अत॑न्द्र: । द्वे इति॑ । रू॒पे इति॑ । कृ॒णु॒ते॒ । रोच॑मान: । चि॒त्र: । चि॒कि॒त्वान् । म॒हि॒ष: । वात॑म्ऽआया: । याव॑त: । लो॒कान् । अ॒भि । यत् । वि॒ऽभाति॑ ॥२.४२॥
स्वर रहित मन्त्र
आरोहन्छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः। चित्रश्चिकित्वान्महिषो वातमाया यावतो लोकानभि यद्विभाति ॥
स्वर रहित पद पाठआऽरोहन् । शुक्र: । बृहती: । अतन्द्र: । द्वे इति । रूपे इति । कृणुते । रोचमान: । चित्र: । चिकित्वान् । महिष: । वातम्ऽआया: । यावत: । लोकान् । अभि । यत् । विऽभाति ॥२.४२॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 42
विषय - 'शक्रः, अतन्द्रः' प्रभु
पदार्थ -
१. (बृहती आरोहन्) = इन विशाल दिशाओं में आरोहण करता हुआ, (शुक्र:) = ज्ञानदीप्त, अतन्द्रः आलस्यशून्य (रोचमन:) = तेजस्विता से दीस प्रभु (द्वे रूपे कृणुते) = जंगम व स्थावर-दो रूपोंवाले संसार को बनाता है। २. (चित्र:) = वे प्रभु अद्भुत हैं, (चिकित्वान्) = ज्ञानी हैं, (महिष:) = पूजनीय हैं। वातमाया: वायु में भी व्याप्तिवाले हैं। (यावतः लोकान् अभि) = जितने भी लोक हैं, उनका लक्ष्य करके वे प्रभु (यत् विभाति) = जब दीप्त होते हैं तब सचमुच ही पूजनीय होते हैं।
भावार्थ -
वे सर्वत्र व्याप्त प्रभु दीप्स व आलस्यशून्य हैं। वे ही सब लोकों में दीप्ति प्राप्त कराते हैं।
इस भाष्य को एडिट करें