अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 36
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
उ॒च्चा पत॑न्तमरु॒णं सु॑प॒र्णं मध्ये॑ दि॒वस्त॒रणिं॒ भ्राज॑मानम्। पश्या॑म त्वा सवि॒तारं॒ यमा॒हुरज॑स्रं॒ ज्योति॒र्यद॑विन्द॒दत्त्रिः॑ ॥
स्वर सहित पद पाठउ॒च्चा । पत॑न्तम् । अ॒रु॒णम् । सु॒ऽप॒र्णम् । मध्ये॑ । दि॒व: । त॒रणि॑म् । भ्राज॑मानम् । पश्या॑म । त्वा॒ । स॒वि॒तार॑म् । यम् । आ॒हु: । अज॑स्रम् । ज्योति॑: । यत् । अवि॑न्दत् । अत्त्रि॑: ॥२.३६॥
स्वर रहित मन्त्र
उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम्। पश्याम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥
स्वर रहित पद पाठउच्चा । पतन्तम् । अरुणम् । सुऽपर्णम् । मध्ये । दिव: । तरणिम् । भ्राजमानम् । पश्याम । त्वा । सवितारम् । यम् । आहु: । अजस्रम् । ज्योति: । यत् । अविन्दत् । अत्त्रि: ॥२.३६॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 36
विषय - यम् अविन्दत् अत्रिः
पदार्थ -
१. (उच्या पतन्तम्) = सर्वोच्च स्थिति में परमैश्वर्यवान् होते हुए [पत् गतौ ऐश्वयें च] (अरुणम्) = तेजस्वी व प्रकाशमान (सुपर्णम्) = उत्तमता से सबका पालन करनेवाले (दिवः मध्ये तरणिम्) = ज्ञान के मध्य में तारनेवाले, अर्थात् ज्ञान देकर सब दुरितों से पार करनेवाले, (भ्राजमानम्) = दीप्त (सवितारम्) = सबके उत्पादक व प्रेरक (त्वा) = आपको हे प्रभो! (पश्याम) = देखें। उन आपको देखें, (यम्) = जिनको (अजस्त्रं ज्योति: आहु:) = 'न क्षीण होनेवाली निरन्तर ज्योति', इस रूप में कहते हैं। पास पोति को (अत्रि:) = त्रिगुणातीत नित्य सत्त्वस्थ] पुरुष (अवन्दित्) = प्रास करता है। उस प्रभु का दर्शन अत्रि करता है।
भावार्थ -
प्रभु परमेश्वर है, तेजस्वी हैं, सबका पालन करनेवाले हैं। ज्ञान द्वारा दुरितों से दूर करनेवाले, दीप्त व प्रेरक हैं। ये प्रभु सदा प्रकाशमय हैं, त्रिगुणातीत पुरुष ही प्रभु को पाते हैं।
इस भाष्य को एडिट करें