Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 15
    ऋषिः - वत्सार काश्यप ऋषिः देवता - विश्वेदेवा देवताः छन्दः - निचृत् ब्राह्मी अनुष्टुप्, स्वरः - गान्धारः
    0

    स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वाँस्तस्मा॒ऽइन्द्रा॑य सु॒तमाजु॑होत॒ स्वाहा॑। तृ॒म्पन्तु॒ होत्रा॒ मध्वो॒ याः स्वि॑ष्टा॒ याः सुप्री॑ताः॒ सुहु॑ता॒ यत्स्वाहाया॑ड॒ग्नीत्॥१५॥

    स्वर सहित पद पाठ

    सः। प्र॒थ॒मः। बृह॒स्पतिः॑। चि॒कि॒त्वान्। तस्मै॑। इन्द्रा॑य। सु॒तम्। आ। जु॒हो॒त॒। स्वाहा॑। तृ॒म्पन्तु॑। होत्राः॑। मध्वः॑। याः। स्वि॑ष्टा॒ इति॒ सुऽइ॑ष्टाः। याः। सुप्री॑ता॒ इति॒ सुऽप्री॑ताः। सुहु॑ता॒ इति॑ सुऽहु॑ताः। यत्। स्वाहा॑। अया॑ट्। अ॒ग्नीत् ॥१५॥


    स्वर रहित मन्त्र

    स प्रथमो बृहस्पतिश्चिकित्वाँस्तस्माऽइन्द्राय सुतमा जुहोत स्वाहा । तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत्स्वाहायाडग्नीत् ॥


    स्वर रहित पद पाठ

    सः। प्रथमः। बृहस्पतिः। चिकित्वान्। तस्मै। इन्द्राय। सुतम्। आ। जुहोत। स्वाहा। तृम्पन्तु। होत्राः। मध्वः। याः। स्विष्टा इति सुऽइष्टाः। याः। सुप्रीता इति सुऽप्रीताः। सुहुता इति सुऽहुताः। यत्। स्वाहा। अयाट्। अग्नीत्॥१५॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 15
    Acknowledgment

    भावार्थ -

    ( सः ) वह (प्रथमः ) सब से प्रथम, सर्व श्रेष्ठ (चिकित्वान् ) विद्वान्, (बृहस्पतिः ) बृहती, वेदवाणी का पालक है । हे विद्वान् पुरुषो ! आप लोग ( तस्मै इन्द्राय ) उस ऐश्वर्यवान् राजा को ( सुतम् ) इस राष्ट्र के राजत्व पद को ( स्वाहा ) उत्तम शासन, वश कारिणी शक्ति से ( आ- जुहोत ) प्रदान करो। और (होत्राः ) राजा के मुख्य अधिकारी, जो राज्य के महान् कार्य को चलाने में समर्थ हैं वे राज्य की विभाजक शक्तियां ( मध्वा ) मधुर अन्न आदि भोग्य पदार्थों से ( तृम्पन्तु ) तृप्त हो। (यत्) क्योंकि ( याः ) जो ( स्विष्टाः ) उत्तम रीति से अपना भाग प्राप्त करके, ( याः सुप्रीताः ) जो सुप्रसन्न होकर और ( सुहुता: ) उत्तम रीति से आदर मान पाकर ( स्वाहा ) राष्ट्र को उत्तम रीति से वहन करती हैं। इस प्रकार ( अग्नीत् ) अग्रणी नेता को प्रज्वलित करने हारा, राष्ट्र यज्ञ का प्रमुख पुरुष ( अयाडू ) उस कार्य का सम्पादन करे । शत० ४ । २ । १ । २७, २८ ॥ 'होन्ना: 'अंगानि वाव होत्रकाः । ऋतवो वा होत्राः गो० ३०६ । ६ । ' अग्नीत्' -- यज्ञमुखं वा अग्नीत् । गो० उ० ३ | १८ ॥ 
     गृहस्थ पक्ष में होत्राः= स्त्रिये । सुत=वीर्य। अग्नीत् = पुरुष । इन्द्र=पुत्र | वृहस्पति=पुरुष ॥

    ऋषि | देवता | छन्द | स्वर -

    विश्वेदेवाः देवताः । निचृद् ब्राह्मयनुष्टुप् । गान्धारः ॥ 

    इस भाष्य को एडिट करें
    Top