Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 31
    ऋषिः - विश्वामित्र ऋषिः देवता - इन्द्राग्नी देवते छन्दः - आर्षी त्रिष्टुप् स्वरः - धैवतः
    1

    इन्द्रा॑ग्नी॒ऽआग॑तꣳ सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम्। अ॒स्य पा॑तं धि॒येषि॒ता। उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा॥३१॥

    स्वर सहित पद पाठ

    इन्द्रा॑ग्नी॒ऽइतीन्द्रा॑ग्नी। आ। ग॒त॒म्। सु॒तम्। गी॒र्भिरिति॑ गीः॒ऽभिः। नभः॑। वरे॑ण्यम्। अ॒स्य। पा॒त॒म्। धि॒या। इ॒षि॒ता। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मगृ॑हीतः। अ॒सि॒। इ॒न्द्रा॒ग्निभ्या॒मिती॑न्द्रा॒ग्निऽभ्याम्। त्वा॒। ए॒षः। ते॒। योनिः॑। इ॒न्द्रा॒ग्निभ्या॒मिती॑न्द्रा॒ग्निऽभ्याम्। त्वा॒ ॥३१॥


    स्वर रहित मन्त्र

    इन्द्राग्नी आ गतँ सुतङ्गीर्भिर्नभो वरेण्यम् । अस्य पातन्धियेषिता । उपयामगृहीतो सीन्द्राग्निभ्यात्वैष ते योनिरिन्द्राग्निभ्यां त्वा ॥


    स्वर रहित पद पाठ

    इन्द्राग्नीऽइतीन्द्राग्नी। आ। गतम्। सुतम्। गीर्भिरिति गीःऽभिः। नभः। वरेण्यम्। अस्य। पातम्। धिया। इषिता। उपयामगृहीत इत्युपयामगृहीतः। असि। इन्द्राग्निभ्यामितीन्द्राग्निऽभ्याम्। त्वा। एषः। ते। योनिः। इन्द्राग्निभ्यामितीन्द्राग्निऽभ्याम्। त्वा॥३१॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 31
    Acknowledgment

    भावार्थ -


    -हे ( इन्द्राग्नी ) इन्द्र ! सेनापते ! और हे अग्ने ! अग्रणी नेत: ! विद्वन्! आप दोनों (सुतम् ) अभिषिक्त हुए (गीर्भिः) नाना वाणियों, स्तुतियों द्वारा या प्रजा या अधिक सभासदों की सम्मितियों द्वारा ( वरेण्यम् ) वरण करने योग्य, सर्वश्रेष्ठ ( नभः ) सबको एक सूत्र में बांधने वाले अथवा आदित्य के समान तेजस्वी इस पुरुष के समीप ( आगतम् ) प्राप्त होओ और उसके अधीन रहकर ( धिया ) अपनी प्रज्ञा या कर्म, कर्त्तव्य द्वारा ( इषिता ) प्रेरित होकर (अस्य) इसके आज्ञा का ( पातम् ) पालन करो। उसको अपना राजा स्वीकार करो । ( उपायामगृहीतः असि ) हे पुरुष ! तू राज्य की व्यवस्था द्वारा बद्ध है । ( त्वा इन्द्राग्नीभ्याम् ) तुझको इन्द्र और अग्नि दोनों के पद पर शासन करने के लिये नियुक्त करता हूं । ( एषः ते योनिः ) यह तेरा आश्रय स्थान या पद है । ( त्वा) तुझको मैं ( इन्द्राग्निभ्याम् ) इन्द्र और अग्नि दोनों के अधिकार पदों के लिये नियुक्त करता हूं। शत० ४ । ३ । १ । २३-२४ ॥
     

    ऋषि | देवता | छन्द | स्वर -

    विश्वामित्र ऋषिः । इन्द्राग्नी देवते । त्रिष्टुप् । धैवतः ॥ 

    इस भाष्य को एडिट करें
    Top