Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 35
    ऋषिः - विश्वामित्र ऋषिः देवता - प्रजापतिर्देवता छन्दः - आर्षी त्रिष्टुप्,विराट आर्ची पङ्क्ति, स्वरः - धैवतः, ऋषभः
    1

    इन्द्र॑ मरुत्वऽइ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒तेऽअपि॑बः सु॒तस्य॑। तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्नावि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते॥३५॥

    स्वर सहित पद पाठ

    इन्द्रः॑। म॒रु॒त्वः॒। इ॒ह। पा॒हि॒। सोम॑म्। यथा॑। शा॒र्य्या॒ते। अपि॑बः। सु॒तस्य॑। तव॑। प्रणी॑ती। प्रनी॑तीति॒ प्रऽनी॑ती। तव॑। शू॒र॒। शर्म्म॑न्। आ। वि॒वा॒स॒न्ति॒। क॒वयः॑। सु॒य॒ज्ञा इति॑ सुऽय॒ज्ञाः। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते ॥३५॥


    स्वर रहित मन्त्र

    इन्द्र मरुत्वऽइह पाहि सोमँयथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः । उपयामगृहीतो सीन्द्राय त्वा मरुत्वतेऽएष ते योनिरिन्द्राय त्वा मरुत्वते ॥


    स्वर रहित पद पाठ

    इन्द्रः। मरुत्वः। इह। पाहि। सोमम्। यथा। शार्य्याते। अपिबः। सुतस्य। तव। प्रणीती। प्रनीतीति प्रऽनीती। तव। शूर। शर्म्मन्। आ। विवासन्ति। कवयः। सुयज्ञा इति सुऽयज्ञाः। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। मरुत्वते। एषः। ते। योनिः। इन्द्राय। त्वा। मरुत्वते॥३५॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 35
    Acknowledgment

    भावार्थ -

    हे ( मरुत्वः इन्द्र ) समस्त मरुद्गण अर्थात् प्रजागण या सैन्य के स्वामी इन्द्र ! सेनापते ! ( इह ) इस अवसर पर भी ( सोमम् ) सर्वप्रेरक राजा को ( पाहि ) रक्षा कर, या उसको स्वीकार कर जिस प्रकार ( शार्याते )बाणों द्वारा शत्रु पर आक्रमण करने के अवसर पर भी ( सुतस्य अपिबः ) सुत अर्थात् राजा के पद को स्वीकार किया था। हे ( शूर) शूरवीर पुरुष ! तेरी (प्रणीती ) उत्कृष्ट नीति से और ( तव शर्मन् ) तेरी शरण में ( सुयज्ञाः) उत्तम यज्ञशील, ईश्वरोपालक, या उत्तम दान शील, या उत्तम राष्ट्रपति, या उत्तम संग्रामकारी योद्धा लोग और ( कवयः ) क्रान्तदर्शी ऋषि, महर्षि, विद्वान् पुरुष ( आ विवासन्ति ) रहें, तेरी आज्ञा का पालन करें । हे शूरवीर पुरुष !(उपयामगृहीतः असि ) राज्यव्यवस्था द्वारा तुझे नियुक्त किया जाता है | ( इन्द्राय मरुत्वते ) प्रजाओं के या वायु के समान तीव्र सैनिकों के स्वामी पद के लिये (त्वा) तुझे नियुक्त करता हूं। ( एषः ते योनिः ) यह तेरा आश्रयस्थान और पद है । (इन्द्राय मरुत्वते) प्रजाओं और वीर सुभटों के स्वामी पद के लिये तुझे स्थापित करता हूं । शत० ४ । ३ । ३ । १-१३ ॥ 

    `शार्याते`-- शर्या अंगुलयः । शर्या इषवः । शृ हिंसायाम् ( क्रयादिः ) शृणाति पापान् । इति देवराजः । शर्याभिः बागौरतन्ति यस्मिन् तत् शार्यातम् युद्धकर्म । अथवा शर्याभि: निवृत्तानि कर्माणि शार्याणि तान्यतति व्याप्नोति स शार्यातस्तस्मिन् इति दयानन्दः । 
    यहां 'शार्याते' शब्द से महीधर ग्रीफिथ आदि का असंगत है, क्योंकि मनु के पुत्र शर्याति के पुत्र का ग्रहण करना शतपथादि में भी उसका उल्लेख नहीं है ॥ 

    ऋषि | देवता | छन्द | स्वर -

    प्रजापतिरिन्द्रो देवता । ( १ ) निचृदार्षी त्रिष्टुप् । धैवतः। आर्ष्युष्णिक् । ऋषभः ॥ 

    इस भाष्य को एडिट करें
    Top