Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 47
    ऋषिः - आङ्गिरस ऋषिः देवता - वरुणो देवता छन्दः - भूरिक् प्राजापत्या जगती,स्वराट प्राजापत्या जगती,निचृत् आर्ची जगती,विराट आर्ची जगती स्वरः - निषादः
    0

    अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सोऽमृत॒त्त्वम॑शी॒यायु॑र्दा॒त्रऽए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सोऽमृत॒त्त्वम॑शीय प्रा॒णो दा॒त्रऽए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सोऽमृत॒त्त्वम॑शीय॒ त्वग्दा॒त्रऽए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सोऽमृत॒त्त्वम॑शीय॒ हयो॑ दा॒त्रऽए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे॥४७॥

    स्वर सहित पद पाठ

    अ॒ग्नये॑। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। आयुः॑। दा॒त्रे। ए॒धि॒। मयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे। रु॒द्रा॑य। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। प्रा॒णः। दा॒त्रे। ए॒धि॒। वयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे। बृह॒स्पत॑ये। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। त्वक्। दा॒त्रे। ए॒धि॒। मयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे। य॒माय॑। त्वा॒। मह्य॑म्। वरु॑णः। द॒दा॒तु॒। सः। अ॒मृ॒त॒त्वमित्य॑मृत॒ऽत्वम्। अ॒शी॒य॒। हयः॑। दा॒त्रे। ए॒धि॒। वयः॑। मह्य॑म्। प्र॒ति॒ग्र॒ही॒त्र इति॑ प्रतिऽग्रही॒त्रे ॥४७॥


    स्वर रहित मन्त्र

    अग्नये त्वा मह्यँवरुणो ददातु सो मृतत्वमशीयायुर्दात्रऽएधि मयो मह्यम्प्रतिग्रहीत्रे रुद्राय त्वा मह्यँवरुणो ददातु सो मृतत्वमशीय प्राणो दात्र एधि वयो मह्यम्प्रतिग्रहीत्रे बृहस्पतये त्वा मह्यँवरुणो ददातु सोमृतत्वमशीय त्वग्दात्रऽएधि मयो मह्यम्प्रतिग्रहीत्रे यमाय त्वा मह्यँवरुणो ददातु सोमृतत्वमशीय हयो दात्रऽएधि वयो मह्यम्प्रतिग्रहीत्रे ॥


    स्वर रहित पद पाठ

    अग्नये। त्वा। मह्यम्। वरुणः। ददातु। सः। अमृतत्वमित्यमृतऽत्वम्। अशीय। आयुः। दात्रे। एधि। मयः। मह्यम्। प्रतिग्रहीत्र इति प्रतिऽग्रहीत्रे। रुद्राय। त्वा। मह्यम्। वरुणः। ददातु। सः। अमृतत्वमित्यमृतऽत्वम्। अशीय। प्राणः। दात्रे। एधि। वयः। मह्यम्। प्रतिग्रहीत्र इति प्रतिऽग्रहीत्रे। बृहस्पतये। त्वा। मह्यम्। वरुणः। ददातु। सः। अमृतत्वमित्यमृतऽत्वम्। अशीय। त्वक्। दात्रे। एधि। मयः। मह्यम्। प्रतिग्रहीत्र इति प्रतिऽग्रहीत्रे। यमाय। त्वा। मह्यम्। वरुणः। ददातु। सः। अमृतत्वमित्यमृतऽत्वम्। अशीय। हयः। दात्रे। एधि। वयः। मह्यम्। प्रतिग्रहीत्र इति प्रतिऽग्रहीत्रे॥४७॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 47
    Acknowledgment

    भावार्थ -

     राजा अपने अधीन पुरुषों को स्वर्णादि धन, गौ आदि पशु और वस्त्र और अश्व का प्रदान करता है । ( वरुणः ) सर्वश्रेष्ठ, हमारे स्वयं अपनी इच्छा द्वारा वृत राजा, स्वामी ( त्वा ) हे सुवर्ण आदि धन ! तुझे ( मह्यम् ) मुझ ( अग्नये) अग्रणी नेता पदाधिकारी या अग्नि के समान शत्रुतापकारी पुरुष को ( ददातु ) प्रदान करे । (सः) वह मैं (अमृतत्वम् ) पूर्ण आयु को प्राप्त करूं । ( दात्रे आयुः ) दाता की दीर्घ आयु हो । और (मह्यम् प्रतिगृहीत्रे ) मुझ ग्रहण करने वाले को सुख हो । हे पशु और अन्न आदि भोग्य पदार्थ ! ( वरुणः त्वा मह्यम् रुद्राय ) वरुण राजा मुझ रुद्रस्वरूप शत्रुओं को रुलाने वाले वीर पुरुष को ( ददातु ) प्रदान करे । ( सः अमृतत्वम् अशीय ) वह मैं अमृत अर्थात् पूर्ण आयु का भोग करूं। (प्राणः दात्रे ) दान करने वाले को प्राण, उत्तम जीवन बल प्राप्त हो । ( मह्यम् प्रतिग्रहीत्रे नमः ) मुझ ग्रहण करने वाले को सुख प्राप्त हो । ( वरुणः )राजा वरुण ( त्वा ) तुझ वस्त्र को ( मह्यं बृहस्पतये ददातु ) बृहस्पति, वेदवाणी के पालक, विद्वान को प्रदान करे। जिसे मैं ( अमृतत्वम् अशीय ) अमृत पूर्ण आयु का भोग करूं । ( त्वग् दात्रे एधि ) दानशील, दाता को आवरणकारी वस्त्र आदि समस्त पदार्थ प्राप्त हों। ( मह्यम् प्रतिग्रहीत्रे मय: एधि ) मुझे स्वीकार करने वाले को सुख प्राप्त हो । ( वरुण: ) सर्वश्रेष्ठ राजा ( मह्यं यमाय ) मुझ राष्ट्रनियन्ता को हे अश्व ! तुझे ( ददातु ) प्रदान करे। मैं ( अमृतत्वम् अशीय) अमृतत्व या जीवन के सुख को प्राप्त करूं।( हयःदात्रे एधि )दानशील पुरुष को घोड़े प्राप्त हों । ( मह्यं प्रतिग्रहीत्रे मयः ) मुझ प्राप्ति स्वीकार करने वाले को सुख हो | शत० ४ । ३ । ४ । २८-३१ ॥ 
    ईश्वर और आचार्य पक्ष में- अग्नि अर्थात् वसु नाम ब्रह्मचारी को आयु प्रदान करे । रुद्र को प्राण का बल दे । बृहस्पति वेदवक्ता को त्वचा की सहनशीलता प्रदान करे और यम, ब्रह्मचारी को ( हयः ) उत्कृष्ट ज्ञान का उपदेश करे । जिससे ग्रहण करने वालों को सुख हो और दान देने वाले की वे शक्तियां और बढ़े ॥

    ऋषि | देवता | छन्द | स्वर -

    वरुणो देवता। ( १ ) भुरिक् प्राजापत्या । ( २ ) स्वराट् प्राजापत्या । ( ३ ) निचृदार्ची । ( ४ ) विराड् आर्षी जगतीः। निषादः ॥ 

    इस भाष्य को एडिट करें
    Top