Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 32
    ऋषिः - त्रिशोक ऋषिः देवता - विश्वेदेवा देवताः छन्दः - आर्षी गायत्री,आर्ची उष्णिक् स्वरः - ऋषभः, षड्जः
    0

    आ घा॒ऽअ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक्। येषा॒मिन्द्रो॒ युवा॒ सखा॑। उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा॥३२॥

    स्वर सहित पद पाठ

    आ। घ॒। ये। अ॒ग्निम्। इ॒न्ध॒ते। स्तृ॒णन्ति॑। ब॒र्हिः। आ॒नु॒षक्। येषा॑म्। इन्द्रः॑। युवा॑। सखा॑। उ॒पा॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒ग्नी॒न्द्राभ्या॑म्। त्वा॒। ए॒षः। ते॒। योनिः॑। अ॒ग्नी॒न्द्राभ्या॑म्। त्वा॒ ॥३२॥


    स्वर रहित मन्त्र

    आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा । उपयामगृहीतो स्यग्नीन्द्राभ्यान्त्वैष ते योनिरग्नीन्द्राभ्यां त्वा ॥


    स्वर रहित पद पाठ

    आ। घ। ये। अग्निम्। इन्धते। स्तृणान्ति। बर्हिः। आनुषक्। येषाम्। इन्द्रः। युवा। सखा। उपायामगृहीत इत्युपयामऽगृहीतः। असि। अग्नीन्द्राभ्याम्। त्वा। एषः। ते। योनिः। अग्नीन्द्राभ्याम्। त्वा॥३२॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 32
    Acknowledgment

    भावार्थ -

     ( ये ) जो विद्वान् पुरुष (घ) नित्य (अग्निम् इन्धते ) अग्नि के समान तेजस्वी पुरुष को प्रदीप्त करते, अधिक बलवान् करते हैं और जो ( आनुषक् ) पदों के क्रम से ( बर्हिः ) आसनों को ( आस्तृणन्ति ) योग्य पुरुषों के लिये बिछाते हैं । ( येषाम् ) जिनका ( इन्द्र: ) ऐश्वर्यवान् राजा ( युवा ) सदा तरुण, सदा उत्साही, नित्य बलशाली, ( सखा ) मित्र है वे ( आनुषक् ) राजा के अधीन उसके अनुकूल रहकर क्रम से, उत्तरोत्तर क्रम से (बर्हिः स्तृणन्ति ) योग्य पदों को योग्य आसन देते हैं । (उपयामगृहीतः असि० इत्यादि ) पूर्ववत् ॥ 

    ऋषि | देवता | छन्द | स्वर -

    त्रिशोक ऋषिः। विश्वे देवा देवताः । ( २ ) आर्षी गायत्री षड्जः । 
    (२) उष्णिक् । ऋषभः ॥ 

    इस भाष्य को एडिट करें
    Top