यजुर्वेद - अध्याय 7/ मन्त्र 38
ऋषिः - विश्वामित्र ऋषिः
देवता - प्रजापतिर्देवता
छन्दः - निचृत् आर्षी त्रिष्टुप्,विराट आर्ची पङ्क्ति
स्वरः - धैवतः
0
म॒रुत्वाँ॑२इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य। आसि॑ञ्चस्व ज॒ठरे॒ मध्व॑ऽऊ॒र्म्मिं त्वꣳ राजा॑सि॒ प्रति॑पत् सु॒ताना॑म्। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑तऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा मरु॒त्व॑ते॥३८॥
स्वर सहित पद पाठम॒रुत्वा॑न्। इ॒न्द्र॒। वृ॒ष॒भः। रणा॑य। पिब॑। सोम॑म्। अ॒नु॒ष्व॒धम्। अ॒नु॒स्व॒धमित्य॑नुऽस्व॒धम्। मदा॑य। आ। सि॒ञ्चस्व॒। ज॒ठरे॑। मध्वः॑। ऊ॒र्म्मिम्। त्वम्। राजा॑। अ॒सि॒। प्रति॑प॒दिति॒ प्रति॑ऽपत्। सु॒ताना॑म्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा॒। म॒रुत्व॑ते ॥३८॥
स्वर रहित मन्त्र
मरुत्वाँ इन्द्र वृषभो रणाय पिबा सोममनुष्वधम्मदाय । आसिञ्चस्व जठरे मध्वऽऊर्मिन्त्वँ राजासि प्रतिपत्सुतानाम् । उपयामगृहीतो सीन्द्राय त्वा मरुत्वतऽएष ते योनिरिन्द्राय त्वा मरुत्वते ॥
स्वर रहित पद पाठ
मरुत्वान्। इन्द्र। वृषभः। रणाय। पिब। सोमम्। अनुष्वधम्। अनुस्वधमित्यनुऽस्वधम्। मदाय। आ। सिञ्चस्व। जठरे। मध्वः। ऊर्म्मिम्। त्वम्। राजा। असि। प्रतिपदिति प्रतिऽपत्। सुतानाम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। मरुत्वते। एषः। ते। योनिः। इन्द्राय। त्वा। मरुत्वते॥३८॥
विषय - मरुत्वान् इन्द्र, सेनापति का वर्णन ।
भावार्थ -
हे ( इन्द्र ) इन्द्र ! सेनापते ( मरुत्वान् ) उत्तम प्रजा और सेनाओं का स्वामी ( वृषभ: ) सर्वश्रेष्ठ बलवान् वा शत्रुओं पर शरवर्षा करनेवाला तू (अनुस्वधम् ) अपनी धारणशक्ति के अनुसार ( मदाय ) सबको सन्तुष्ट या हर्षित करने के लिये ( रणाय ) संग्राम के लिये ( सोमम् ) 'सोम' ओषधि रस के समान बलकारी राजा के अधिकार को ( पिब ) पान कर, स्वीकार कर । ( जठरे ) पेट में जिस प्रकार ( मध्वः ऊर्मिम् ) अन्न के खा लेने पर बल उत्पन्न होता है उसी प्रकार तू अपने ( जठरे ) जठर अर्थात् वश में ( मध्वः ) अन्न और शत्रु के दमन सामर्थ्य के ( ऊर्मिम् ) उद्योग को ( आ सिञ्चस्व ) प्रवाहित कर । ( त्वम् ) तू ( सुतानाम् ) राज्य के समस्त अंगों के ( प्रतिपत् ) प्रत्येक पद पर ( राजा असि ) राजा रूप से विद्यमान है । (उपयानगृहीतः ० इत्यादि) पूर्ववत् ॥
टिप्पणी -
१ मरुत्वान्। २ उपयाम।
ऋषि | देवता | छन्द | स्वर -
विश्वामित्र ऋषिः । मरुत्वान् इन्द्रः प्रजापतिर्देवता । ( १ ) निचृदार्षी त्रिष्टुप् । (२) प्राजापत्या त्रिष्टुप् । धैवतः॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal