Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 44
    ऋषिः - आङ्गिरस ऋषिः देवता - प्रजापतिर्देवता छन्दः - भूरिक् आर्षी त्रिष्टुप्, स्वरः - धैवतः
    2

    अ॒यं नो॑ऽअ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒रऽए॑तु प्रभि॒न्दन्। अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यꣳ शत्रू॑ञ्जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑॥४४॥

    स्वर सहित पद पाठ

    अ॒यम्। नः॒। अग्निः॒। वरि॒॑वः। कृ॒णो॒तु॒। अ॒यम्। मृधः॑। पु॒रः। ए॒तु॒। प्र॒भि॒न्दन्निति॑ प्रऽभि॒न्दन्। अ॒यम्। वाजा॑न्। ज॒य॒तु॒। वाज॑साता॒विति॒ वाज॑ऽसातौ। अ॒यम्। शत्रू॑न्। ज॒य॒तु॒। जर्हृ॑षाणः। स्वाहा॑ ॥४४॥.


    स्वर रहित मन्त्र

    अयन्नोऽअग्निर्वरिवस्कृणोत्वयम्मृधः पुर एतु प्रभिन्दन् । अयँ वाजाञ्जयतु वाजसातावयँ शत्रून्जयतु जर्हृषाणः स्वाहा ॥


    स्वर रहित पद पाठ

    अयम्। नः। अग्निः। वरिवः। कृणोतु। अयम्। मृधः। पुरः। एतु। प्रभिन्दन्निति प्रऽभिन्दन्। अयम्। वाजान्। जयतु। वाजसाताविति वाजऽसातौ। अयम्। शत्रून्। जयतु। जर्हृषाणः। स्वाहा॥४४॥.

    यजुर्वेद - अध्याय » 7; मन्त्र » 44
    Acknowledgment

    भावार्थ -

    ( अयम् ) यह ( अग्निः ) अग्नि अग्रगामी, नेता पुरुष सेनापति ! ( नः ) हमारी ( वरिवः ) रक्षा ( कृष्णातु ) करे । अथवा ( नः वरिवः कृणोतु ) हमारे लिये ऐश्वर्य प्रदान करे। और ( अयम् ) यह ( मृधः ) संग्राम सम्बन्धी ( पुरः प्रभिन्दन् ) गढ़, पुरों, नगरों को तोड़ता हुआ ( एतु ) आवे । अथवा ( मृधः प्रभिन्दन् ) संग्रामों को विजय करता हुआ ( पुरः एतु ) आगे बढ़े। और ( वाजसातौ ) संग्राम के कार्य में ( वाजानू ) संग्रामों को और ( वाजान् ) धन, अन्न व ऐश्वर्य को भी ( जयतु ) विजय करे। और ( जहृषाणः ) खूब प्रसन्न हो होकर ( स्वाहा ) उत्तम आहुति, पराक्रम करता हुधा ( शत्रून् जयतु ) शत्रुओं को जीते ।

    ऋषि | देवता | छन्द | स्वर -

    प्रजापतिःऋषिः।अग्निर्देवता । आर्षी त्रिष्टुप् । धैवतः ॥ 

    इस भाष्य को एडिट करें
    Top