Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 26
    ऋषिः - देवश्रवा ऋषिः देवता - यज्ञो देवता छन्दः - स्वराट् ब्राह्मी बृहती स्वरः - मध्यमः
    1

    यस्ते॑ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ऽअ॒ꣳशुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त्। अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृत॒ꣳ स्वाहा॑ दे॒वाना॑मुत्क्रम॑णमसि॥२६॥

    स्वर सहित पद पाठ

    यः। ते॒। द्र॒प्सः। स्कन्द॑ति। यः। ते॒। अ॒ꣳशुः। ग्राव॑च्युत॒ इति॒ ग्राव॑ऽच्युतः। धि॒षण॑योः। उ॒पस्था॒दित्यु॒पऽस्था॑त्। अ॒ध्व॒र्य्योः। वा॒। परि॑। वा॒। यः। प॒वित्रा॑त्। तम्। ते॒। जु॒हो॒मि॒। मन॑सा। वष॑ट्कृत॒मिति॒ वष॑ट्ऽकृतम्। स्वाहा॑। दे॒वाना॑म्। उ॒त्क्रम॑ण᳖मित्यु॒त्ऽक्रम॑णम्। अ॒सि॒ ॥२६॥


    स्वर रहित मन्त्र

    यस्ते द्रप्स स्कन्दति यस्ते अँशुर्ग्रावच्युतो धिषणयोरुपस्थाति अध्वर्यार्वा परि वा यः पवित्रात्तन्जुहोमि मनसा वषट्कृतँ स्वाहा देवानामुत्क्रमणमसि ॥


    स्वर रहित पद पाठ

    यः। ते। द्रप्सः। स्कन्दति। यः। ते। अꣳशुः। ग्रावच्युत इति ग्रावऽच्युतः। धिषणयोः। उपस्थादित्युपऽस्थात्। अध्वर्य्योः। वा। परि। वा। यः। पवित्रात्। तम्। ते। जुहोमि। मनसा। वषट्कृतमिति वषट्ऽकृतम्। स्वाहा। देवानाम्। उत्क्रमणमित्युत्ऽक्रमणम्। असि॥२६॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 26
    Acknowledgment

    भावार्थ -

    हे राजन् ! ( ते ) तेरा ( यः ) जो ( द्रप्स: ) सूर्य के समान तेजस्वी वीर्य और यः  जो ते) तेरा ( अंशुः ) व्यापक सामर्थ्य ( धिषणयोः ) द्यौ और पृथिवी इन दोनों के ( उपस्थात् ) समीप से ( ग्रावच्युतः ) विद्वानों, प्रजाओं द्वारा या वीर सैनिकों द्वारा ज्ञात या प्रकट होता है. और ( यः ) जो ( अध्वर्योः ) अध्वर्यु, अखण्डित, अहिंसित सेनापति या महामन्त्री या राज्य से ( वा ) अथवा ( यः ) जो ( पवित्रात् ) पवित्र अर्थात् सत्यासत्य के निर्णय करनेवाले तेरे व्यवहार से ज्ञात होता है ( तत् ) उस ते ) तेरे ( मनसा ) मन द्वारा, मनन द्वारा या ज्ञानद्वारा ( वषट्कृतम् ) संकल्प किये गये या निश्चित किये गये स्वरूप सामर्थ्ये या बल, अधिकार को ( स्वाहा ) उत्तम वेदवाणी द्वारा ( जुहोमि ) तुझे प्रदान करता हूँ । अथवा उस अधिकार को नेता पुरुष को प्रदान करता हूं। हे राजपद ! ( देवान् ) तृ समस्त देवों, राजाओं और विद्वानों में से ( उत्क्रमणम् ) सबसे अधिक ऊंचे जानेवाला (असि) है।। शत० ४ । २ । ४ ॥ १, ५॥ 
     दुष्स: -असो वा आदित्यो द्रप्सः । श० ७ । ७ । १२० ॥  
    'अंशुः ' – प्रजापति र्हवा एष यदंशुः । सोऽस्य एष आत्मा एव । श० 
    ११।५।६।११ ॥ 
    ' अध्वर्युः - राज्यं वा अध्वर्युः । तै० ३ | ८ | ५ | १ ॥ मनोऽध्वर्युः । 
    श० १।५ । १ । २१ ॥ 
    ग्रावा -वज्रौ वै ग्रावा । श० ११। ५ | ९ | ७ | विशो ग्रावाणः । श० ३ | ३ | ३ || विद्वांसो हि प्रावाणः । श० ३ । ९ । ३ । १४ ॥ 
     
    वषट्कृतम्' - त्रयो वै वषट्कराः वज्रो धामच्छुद्रिकः । ऐ० ३ । ७ ॥ वज्रो वै वषट्कारः । ऐ० ३।८ ॥ 
    'पवित्रात् ' -- पवित्रं वै वायुः । तै० ३ । २।५ | ११ ॥

    ऋषि | देवता | छन्द | स्वर -

    देवश्रवा ऋषिः । यज्ञो देवता । स्वराड् ब्राह्मी बृहती । मध्यमः ॥ 
     

    इस भाष्य को एडिट करें
    Top