Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 22
    ऋषिः - वत्सार काश्यप ऋषिः देवता - विश्वेदेवा देवताः छन्दः - विराट ब्राह्मी त्रिष्टुप्, स्वरः - धैवतः
    0

    उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वतऽउक्था॒व्यं गृह्णामि। यत्त॑ऽइन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॑रु॒क्थेभ्य॑स्त्वा दे॒वेभ्य॑स्त्वा देवा॒व्यं य॒ज्ञस्यायु॑षे गृह्णामि॥२२॥

    स्वर सहित पद पाठ

    उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृहीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। बृहद्व॑त॒ इति॑ बृहत्ऽव॑ते। वय॑स्वते। उ॒क्थाव्य᳖मित्यु॑क्थऽअ॒व्य᳖म्। गृ॒ह्णा॒मि॒। यत्। ते॒। इ॒न्द्र॒। बृ॒हत्। वयः॑। तस्मै॑। त्वा॒। विष्ण॑वे। त्वा॒। ए॒षः। ते॒। योनिः॑। उ॒क्थेभ्यः॑। त्वा॒। दे॒वेभ्यः॑। त्वा॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। य॒ज्ञस्य॑। आयु॑षे। गृ॒ह्णा॒मि॒ ॥२२॥


    स्वर रहित मन्त्र

    उपयामगृहीतोसीन्द्राय त्वा बृहद्वते वयस्वतऽउक्थाव्यङ्गृह्णामि । यत्तऽइन्द्र बृहद्वयस्तस्मै त्वा विष्णवे त्वैष ते योनिरुक्थेभ्यस्त्वा देवेभ्यस्त्वा देवाव्यँयज्ञस्यायुषे गृह्णामि मित्रावरुणाभ्यान्त्वा ॥


    स्वर रहित पद पाठ

    उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। बृहद्वत इति बृहत्ऽवते। वयस्वते। उक्थाव्यमित्युक्थऽअव्यम्। गृह्णामि। यत्। ते। इन्द्र। बृहत्। वयः। तस्मै। त्वा। विष्णवे। त्वा। एषः। ते। योनिः। उक्थेभ्यः। त्वा। देवेभ्यः। त्वा। देवाव्यमिति देवऽअव्यम्। यज्ञस्य। आयुषे। गृह्णामि॥२२॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 22
    Acknowledgment

    भावार्थ -

    हे उत्तम, वीर पुरुष ! तू (उपयामगृहीतः असि ) तू राज्य के उत्तम नियमों द्वारा ' गृहीत' अर्थात् बंधा है । ( उक्थाव्यम् ) उत्तम ज्ञानों की रक्षा करने वाले (त्वा) तुझ विद्वान् को मैं ( इन्द्राय ) परम ऐश्वर्य युक्त (बृहद्वते ) बड़े भारी राष्ट्र के कार्यों से युक्त ( वयस्वते ) अति दीर्घ जीवन वाले पद या राजा के लिये (गृह्णामि ) नियुक्त करता हूँ । हे ( इन्द्र ) इन्द्र परमैश्वर्यवान् । राजन् अथवा ! सेनापते ! ( यत् ते ) जो तेरा ( बृहत् ) महान् राज्य और ( वयः ) जो तेरा यह दीर्घजीवन साध्य कार्य है ( तस्मै ) मैं उसके लिये ( त्वा ) तुझको नियुक्त करता हूं । (विष्णवे त्वा) तुझे राज्यपालन रूप, विष्णु अर्थात् व्यापक राष्ट्र के पालन कार्य के लिये नियुक्त करता हूँ । ( एषः ते योनिः ) यह तेरा आश्रय स्थान या पद है : ( देवाव्यम् ) देव, विद्वानों,शासकोंऔर पदाधिकारियों के और अधीन राजाओं के रक्षक (त्वा ) तुझको ( देवेभ्यः गृह्णामि ) उन देवों अर्थात् विद्वान् पदाधिकारी, अधीन राजाओं की रक्षा के लिये भी ( गृह्णामि) नियुक्त करता हूं। और मैं तुझे ( यज्ञस्य ) इस 'यज्ञ ' अर्थात् राज्यव्यवस्था के ( आयुषे ) दीर्घजीवन के लिये भी (गृह्णामि ) नियुक्त करता हूँ । शत० ४ । २ । २ । १-१० ॥ 

    ऋषि | देवता | छन्द | स्वर -

    विश्वेदेवा देवताः । ब्राह्मी त्रिष्टुप् । धैवतः ॥ 

    इस भाष्य को एडिट करें
    Top