अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 10
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
ये त आस॒न्दश॑ जा॒ता दे॒वा दे॒वेभ्यः॑ पु॒रा। पु॒त्रेभ्यो॑ लो॒कं द॒त्त्वा कस्मिं॒स्ते लो॒क आ॑सते ॥
स्वर सहित पद पाठये । ते । आस॑न् । दश॑ । जा॒ता: । दे॒वा: । दे॒वेभ्य॑: । पु॒रा । पु॒त्रेभ्य॑: । लो॒कम् । द॒त्त्वा । कस्मि॑न् । ते । लो॒के । आ॒स॒ते॒ ॥१०.१०॥
स्वर रहित मन्त्र
ये त आसन्दश जाता देवा देवेभ्यः पुरा। पुत्रेभ्यो लोकं दत्त्वा कस्मिंस्ते लोक आसते ॥
स्वर रहित पद पाठये । ते । आसन् । दश । जाता: । देवा: । देवेभ्य: । पुरा । पुत्रेभ्य: । लोकम् । दत्त्वा । कस्मिन् । ते । लोके । आसते ॥१०.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 10
विषय - मन्यु रूप परमेश्वर का वर्णन।
भावार्थ -
(ये दश देवाः) जो दश देव, प्राण आदि (देवेभ्यः पुरा जाता आसन्) अग्नि आदि से भी पूर्व उत्पन्न हुए थे (पुत्रेभ्यः लोकं दत्वा) अपने अनन्तर उत्पन्न अग्नि आदि को यह उत्पन्न लोक देकर स्वयं (ते) वे (कस्मिन् लोके आसते) फिर किस लोक या आश्रय में विराजते हैं। अर्थात् प्राण आदि से उत्पन्न होकर अग्नि आदि ने जब इस जगत् को व्याप लिया तब प्राण आदि किस आश्रय पर रहने लगे या किस स्वरूप में विद्यमान रहे।
टिप्पणी -
‘देवेभ्यः पुरः’ इति पैप्प० स०।
ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें