अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 22
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
नि॒न्दाश्च॒ वा अनि॑न्दाश्च॒ यच्च॒ हन्तेति॒ नेति॑ च। शरी॑रं श्र॒द्धा दक्षि॒णाश्र॑द्धा॒ चानु॒ प्रावि॑शन् ॥
स्वर सहित पद पाठनि॒न्दा: । च॒ । वै । अनि॑न्दा: । च॒ । यत् । च॒ । हन्त॑ । इति॑ । न । इति॑ । च॒ । शरी॑रम् । श्र॒ध्दा । दक्षि॑णा । अश्र॑ध्दा । च॒ । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२२॥
स्वर रहित मन्त्र
निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च। शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥
स्वर रहित पद पाठनिन्दा: । च । वै । अनिन्दा: । च । यत् । च । हन्त । इति । न । इति । च । शरीरम् । श्रध्दा । दक्षिणा । अश्रध्दा । च । अनु । प्र । अविशन् ॥१०.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 22
विषय - मन्यु रूप परमेश्वर का वर्णन।
भावार्थ -
(निन्दाः च वा अनिन्दाः च) समस्त निन्दाओं और अनिन्द्राओं के भाव (यत् च हन्त इति, न इति च) और जो ‘हां’ या , न इस प्रकार के इच्छा और अनिच्छा के भाव हैं (श्रद्धा दक्षिणा अश्रद्धा च) धर्मकार्यों में श्रद्धा, दक्षिणा, उनके लिये पुरस्कार देने के विचार और उनके प्रति अश्रद्धा ये भी (शरीरम् अनु प्राविशन्) शरीर में प्रविष्ट होते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें