अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 16
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
यत्तच्छरी॑र॒मश॑यत्सं॒धया॒ संहि॑तं म॒हत्। येने॒दम॒द्य रोच॑ते॒ को अ॑स्मि॒न्वर्ण॒माभ॑रत् ॥
स्वर सहित पद पाठयत् । तत् । शरी॑रम् । अश॑यत् । स॒म्ऽधया॑ । सम्ऽहि॑तम् । म॒हत् । येन॑ । इ॒दम् । अ॒द्य । रोच॑ते । क: । अ॒स्मि॒न् । वर्ण॑म् । आ । अ॒भ॒र॒त् ॥१०.१६॥
स्वर रहित मन्त्र
यत्तच्छरीरमशयत्संधया संहितं महत्। येनेदमद्य रोचते को अस्मिन्वर्णमाभरत् ॥
स्वर रहित पद पाठयत् । तत् । शरीरम् । अशयत् । सम्ऽधया । सम्ऽहितम् । महत् । येन । इदम् । अद्य । रोचते । क: । अस्मिन् । वर्णम् । आ । अभरत् ॥१०.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 16
विषय - मन्यु रूप परमेश्वर का वर्णन।
भावार्थ -
(यत् तत्) जब वह (महत्) महत्, बड़ा (शरीरम्) शरीर, ब्रह्माण्ड रूप शरीर (संघया संहितं) ‘संघा’ नामक पूर्वोक्त शक्ति से जुड़ गया तब (इदम्) यह (येन) जिस कारण से (अद्य) सदा (रोचते) कान्ति-मान रूप चमकता है तो (अस्मिन्) इस शरीर में (कः) कौन (वर्णम् आ अभरत्) वर्ण या कान्ति ला देता है, कान्ति कौन उत्पन्न करता है ?
टिप्पणी -
(प्र०) ‘शरीरमदधत्’ (द्वि०) ‘संहितं मयि’ (तृ०) ‘कोऽस्मिन्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें