Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 29
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    अस्थि॑ कृ॒त्वा स॒मिधं॒ तद॒ष्टापो॑ असादयन्। रेतः॑ कृत्वाज्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥

    स्वर सहित पद पाठ

    अस्थि॑ । कृ॒त्वा । स॒म्ऽइध॑म् । तत् । अ॒ष्ट । आप॑: । अ॒सा॒द॒य॒न् । रेत॑: । कृ॒त्वा । आज्य॑म् । दे॒वा: । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥१०.२९॥


    स्वर रहित मन्त्र

    अस्थि कृत्वा समिधं तदष्टापो असादयन्। रेतः कृत्वाज्यं देवाः पुरुषमाविशन् ॥

    स्वर रहित पद पाठ

    अस्थि । कृत्वा । सम्ऽइधम् । तत् । अष्ट । आप: । असादयन् । रेत: । कृत्वा । आज्यम् । देवा: । पुरुषम् । आ । अविशन् ॥१०.२९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 29

    भावार्थ -
    (अष्ट आपः) आठों प्रकार के रस, ‘आस्तेयी’ आदि (तत्) उस शरीर में (अस्थि समिधं कृत्वा) हड्डियों को समिधा बनाकर (असा- दयन्) प्राप्त होते हैं। और (रेतः आज्यं कृत्वा) इस शरीर में रेतस् = वीर्य को ‘आज्य’ घृत बनाकर (देवाः) प्राण आदि देव (पुरुषम् आविशन्) इस पुरुष देह में प्रविष्ट हो गये। वे इस पुरुष-देह रूप वेदी में प्रविष्ट होकर जसमर्य ‘प्राणाग्निहोत्र’ करते हैं। जिसकी व्याख्या अथर्ववेदीय ‘प्राणाग्निहोत्रोपनिषत्’ में देखिये।

    ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top