अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 4
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
प्रा॑णापा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या। व्या॑नोदा॒नौ वाङ्मन॒स्ते वा आकू॑ति॒माव॑हन् ॥
स्वर सहित पद पाठप्रा॒णा॒पा॒नौ । चक्षु॑: । श्रोत्र॑म् । अक्षि॑ति: । च॒ । क्षिति॑: । च॒ । या । व्या॒न॒ऽउ॒दा॒नौ । वाक् । मन॑: । ते । वै । आऽकू॑तिम् । आ । अ॒व॒ह॒न् ॥१०.४॥
स्वर रहित मन्त्र
प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या। व्यानोदानौ वाङ्मनस्ते वा आकूतिमावहन् ॥
स्वर रहित पद पाठप्राणापानौ । चक्षु: । श्रोत्रम् । अक्षिति: । च । क्षिति: । च । या । व्यानऽउदानौ । वाक् । मन: । ते । वै । आऽकूतिम् । आ । अवहन् ॥१०.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 4
विषय - मन्यु रूप परमेश्वर का वर्णन।
भावार्थ -
(प्राणापानौ) प्राण और अपान (चक्षुः श्रोत्रम्) आँख और कान (अक्षितिः च क्षितिः च या) अक्षिति, अविनाशिनी ज्ञान शक्ति और ‘क्षिति’ क्षयशील क्रिया शक्ति और (व्यानोदानौ) व्यान और उदान (वाक् मनः) वाणी और मन (ते वा) उन्होंने भी (आकूतिम्) आक्रूति नाम बुद्धिरूप ‘जाया’ को (आवहन्) धारण किया।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें