Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 5
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    अजा॑ता आसन्नृ॒तवोऽथो॑ धा॒ता बृह॒स्पतिः॑। इ॑न्द्रा॒ग्नी अ॒श्विना॒ तर्हि॒ कं ते ज्ये॒ष्ठमुपा॑सत ॥

    स्वर सहित पद पाठ

    अजा॑ता: । आ॒स॒न् । ऋ॒तव॑: । अथो॒ इति॑ । धा॒ता । बृह॒स्पति॑: । इ॒न्द्रा॒ग्नी इति॑ । अ॒श्विना॑ । तर्हि॑ । कम् । ते । ज्ये॒ष्ठम् । उप॑ । आ॒स॒त॒ ॥१०.५॥


    स्वर रहित मन्त्र

    अजाता आसन्नृतवोऽथो धाता बृहस्पतिः। इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥

    स्वर रहित पद पाठ

    अजाता: । आसन् । ऋतव: । अथो इति । धाता । बृहस्पति: । इन्द्राग्नी इति । अश्विना । तर्हि । कम् । ते । ज्येष्ठम् । उप । आसत ॥१०.५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 5

    भावार्थ -
    सृष्टि के प्रारम्भ में जब कि (ऋतवः अथो धाता बृहस्पतिः) ऋतुएँ, धाता और बृहस्पति सूर्य और वायु (इन्द्राग्नी अश्विना) इन्द्र = सूर्य और अग्नि और दिन और रात्रि ये सब भी (अजाताः आसन्) अभी प्रकट नहीं हुए थे, उत्पन्न नहीं हुए थे तब (ते) वे (कं ज्येष्ठम् उपआसत) अपने से भी महान् किस ज्येष्ठ प्रभु की उपासना करते थे ? अर्थात् उस समय ये कहां विलीन थे ?

    ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top