अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 6
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यर्ण॒वे। तपो॑ ह जज्ञे॒ कर्म॑ण॒स्तत्ते ज्ये॒ष्ठमुपा॑सत ॥
स्वर सहित पद पाठतप॑: । च॒ । ए॒व । आ॒स्ता॒म् । कर्म॑ । च॒ । अ॒न्त: । म॒ह॒ति । अ॒र्ण॒वे । तप॑: । ह॒ । ज॒ज्ञे॒ । कर्म॑ण: । तत् । ते । ज्ये॒ष्ठम् । उप॑ । आ॒स॒त॒ ॥१०.६॥
स्वर रहित मन्त्र
तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे। तपो ह जज्ञे कर्मणस्तत्ते ज्येष्ठमुपासत ॥
स्वर रहित पद पाठतप: । च । एव । आस्ताम् । कर्म । च । अन्त: । महति । अर्णवे । तप: । ह । जज्ञे । कर्मण: । तत् । ते । ज्येष्ठम् । उप । आसत ॥१०.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 6
विषय - मन्यु रूप परमेश्वर का वर्णन।
भावार्थ -
(महति अर्णवे अन्तः) उस महान् अर्णव अर्थात् समुद्र रूप परमेश्वर में (तपः च एव) केवल तप और (कर्म च) कर्म अर्थात् क्रिया (आस्ताम्) ये दो ही पदार्थ विद्यमान थे। और (तपः ह) वह तप भी (कर्मणः जज्ञे) कर्म अर्थात् क्रिया से उत्पन्न हुआ था। (तत्) उस कर्म को ही (ते) वे पूर्वोक्त ऋतु आदि अनुत्पन्न पदार्थ अपनी उत्पत्ति के पूर्व में (ज्येष्ठम् उपासते) अपने में सर्वश्रेष्ठ मान कर उस परम शक्तिमान् की उपासना करते थे, उसके आश्रित थे, उसी में लीन थे।
टिप्पणी -
(च०) ‘उपासते’ इति सायणाभिमतः।
ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें