अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 18
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
य॒दा त्वष्टा॒ व्यतृ॑णत्पि॒ता त्वष्टु॒र्य उत्त॑रः। गृ॒हं कृ॒त्वा मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥
स्वर सहित पद पाठय॒दा । त्वष्टा॑ । वि॒ऽअतृ॑णत् । पि॒ता । त्वष्टु॑: । य: । उत्त॑र: । गृ॒हम् । कृ॒त्वा । मर्त्य॑म् । दे॒वा: । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥१०.१८॥
स्वर रहित मन्त्र
यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः। गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन् ॥
स्वर रहित पद पाठयदा । त्वष्टा । विऽअतृणत् । पिता । त्वष्टु: । य: । उत्तर: । गृहम् । कृत्वा । मर्त्यम् । देवा: । पुरुषम् । आ । अविशन् ॥१०.१८॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 18
विषय - मन्यु रूप परमेश्वर का वर्णन।
भावार्थ -
(त्वष्टुः) शिल्पियों का भी (यः) जो (उत्तरः) उनसे बढ़ कर (पिता) उत्कृष्ट पिता, परमेश्वर स्वयं (त्वष्टा) सब जीवों का बनाने वाला महाशिल्पी (यदा) जब (व्यतृणत्) उस महान् विराड् देह में और इस देह में भी प्राणों के नाना छिद्र कर देता है तब (देवाः) प्राण आदि देवगण (मर्त्यं पुरुषम्) मर्त्य पुरुष-देह को (गृहं कृत्वा) अपना घर बना कर उसमें (आविशन्) प्रवेश करते हैं। (देखो ऐतरेय उप०)।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें