अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 13
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
सं॒सिचो॒ नाम॒ ते दे॒वा ये सं॑भा॒रान्त्स॒मभ॑रन्। सर्वं॑ सं॒सिच्य॒ मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥
स्वर सहित पद पाठस॒म्ऽसिच॑: । नाम॑ । ते । दे॒वा: । ये । स॒म्ऽभा॒रान् । स॒म्ऽअभ॑रन् । सर्व॑म् । स॒म्ऽसिच्य॑ । मर्त्य॑म् । दे॒वा: । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥१०.१३॥
स्वर रहित मन्त्र
संसिचो नाम ते देवा ये संभारान्त्समभरन्। सर्वं संसिच्य मर्त्यं देवाः पुरुषमाविशन् ॥
स्वर रहित पद पाठसम्ऽसिच: । नाम । ते । देवा: । ये । सम्ऽभारान् । सम्ऽअभरन् । सर्वम् । सम्ऽसिच्य । मर्त्यम् । देवा: । पुरुषम् । आ । अविशन् ॥१०.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 13
विषय - मन्यु रूप परमेश्वर का वर्णन।
भावार्थ -
(ते देवाः) वे ‘देव’ दिव्य गुण वाले सूक्ष्म तत्व (संसिचः) ‘संसिच्’ नाम के हैं (ये) जो (संभारान्) शरीर-रचना के योग्य समस्त पदार्थों को (सम् अभरन्) एकत्र करते हैं। (देवाः) वे दिव्य सूक्ष्म तेजोमय पदार्थ ही (सर्वं मर्त्यम्) समस्त इस मरण धर्मा शरीर को (सं सिच्य) भली प्रकार सेचन करके पुनः (पुरुषम् आविशन्) इस देहमय युक्त आत्मा में प्रविष्ट होकर ही रहते हैं।
टिप्पणी -
‘शंसतो नाम’ (द्वि०) ‘सर्व संसृज्य’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें