अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 31
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णं पुरु॑षस्य॒ वि भे॑जिरे। अथा॒स्येत॑रमा॒त्मानं॑ दे॒वाः प्राय॑च्छन्न॒ग्नये॑ ॥
स्वर सहित पद पाठसूर्य॑: । चक्षु॑: । वात॑: । प्रा॒णम् । पुरु॑षस्य । वि । भे॒जि॒रे॒ । अथ॑ । अ॒स्य॒ । इत॑रम् । आ॒त्मान॑म् । दे॒वा: । प्र । अ॒य॒च्छ॒न् । अ॒ग्नये॑ ॥१०.३१॥
स्वर रहित मन्त्र
सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे। अथास्येतरमात्मानं देवाः प्रायच्छन्नग्नये ॥
स्वर रहित पद पाठसूर्य: । चक्षु: । वात: । प्राणम् । पुरुषस्य । वि । भेजिरे । अथ । अस्य । इतरम् । आत्मानम् । देवा: । प्र । अयच्छन् । अग्नये ॥१०.३१॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 31
विषय - मन्यु रूप परमेश्वर का वर्णन।
भावार्थ -
(सूर्यः पुरुषस्य चक्षुः वि भेजे) सूर्य उस पुरुष को चक्षुः स्वरूप होकर उसका अंग बन गया। (वातः प्राणं वि भेजे) और वायु प्राण होकर उसका एक अंग हो गया। इस प्रकार सभी देवगण उस (पुरुषस्य आत्मानं वि भेजिरे) पुरुष के देह को बांट कर बैठ गये। (अथ) उसके बाद (अस्य) इसके (इतरम् आत्मानम्) दूसरे शेष देह को (देवाः) देवगण ने (ये) अग्नि, जाठराग्नि के अधीन (प्रायच्छन्) सौंप दिया।
टिप्पणी -
(तृ०) ‘तथास्येतर’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें