Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 7
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    येत आसी॒द्भूमिः॒ पूर्वा॒ याम॑द्धा॒तय॒ इद्वि॒दुः। यो वै तां॑ वि॒द्यान्ना॒मथा॒ स म॑न्येत पुराण॒वित् ॥

    स्वर सहित पद पाठ

    या । इत॒: । आसी॑त् । भूमि॑: । पूर्वा॑ । याम् । अ॒ध्दा॒तय॑: । इत् । वि॒दु: । य: । वै । ताम् । वि॒द्यात् । ना॒मऽथा॑ । स: । म॒न्ये॒त॒ । पु॒रा॒ण॒ऽवित् ॥१०.७॥


    स्वर रहित मन्त्र

    येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः। यो वै तां विद्यान्नामथा स मन्येत पुराणवित् ॥

    स्वर रहित पद पाठ

    या । इत: । आसीत् । भूमि: । पूर्वा । याम् । अध्दातय: । इत् । विदु: । य: । वै । ताम् । विद्यात् । नामऽथा । स: । मन्येत । पुराणऽवित् ॥१०.७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 7

    भावार्थ -
    (याः) जो (इतः) इस प्रत्यक्ष जगत् से (पूर्वा भूमिः) पूर्व की भूमि अर्थात् सृष्टि की पूर्व भाविनी, कारणरूप दशा (आसीत्) थी (याम्) जिसको (अद्धातयः) सत्य का साक्षात् ज्ञान करने वाले तत्वज्ञानी वैज्ञानिक लोग ही (विदुः) जानते हैं। (यः वै) जो (तां नामथा विद्यात्) उस कारण रूप पूर्व दशा को ठीक ठीक रूप में, जिस जिस प्रकार से वह रही उस उस प्रकार से जानता है (सः) वही पुरुष (पुराणवित्) पुराण अर्थात् सृष्टि के पूर्व के पदार्थों के यथार्थ ज्ञान का जानने हारा विद्वान् (मन्येत) कहा जाता है।

    ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top