अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 17
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
सर्वे॑ दे॒वा उपा॑शिक्ष॒न्तद॑जानाद्व॒धूः स॒ती। ई॒शा वश॑स्य॒ या जा॒या सास्मि॒न्वर्ण॒माभ॑रत् ॥
स्वर सहित पद पाठसर्वे॑ । दे॒वा: । उप॑ । अ॒शि॒क्ष॒न् । तत् । अ॒जा॒ना॒त् । व॒धू: । स॒ती । ई॒शा । वश॑स्य । या । जा॒या । सा । अ॒स्मि॒न् । वर्ण॑म् । आ । अ॒भ॒र॒त् ॥१०.१७॥
स्वर रहित मन्त्र
सर्वे देवा उपाशिक्षन्तदजानाद्वधूः सती। ईशा वशस्य या जाया सास्मिन्वर्णमाभरत् ॥
स्वर रहित पद पाठसर्वे । देवा: । उप । अशिक्षन् । तत् । अजानात् । वधू: । सती । ईशा । वशस्य । या । जाया । सा । अस्मिन् । वर्णम् । आ । अभरत् ॥१०.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 17
विषय - मन्यु रूप परमेश्वर का वर्णन।
भावार्थ -
(सर्वे देवाः) समस्त देवगण प्राणादि ने (उप अशिक्षन्= उपासिक्षन्) उसमें अपना वीर्य आधान किया, प्रार्थना की (तत्) उसको (सती) सत् स्वरूपा (वधूः) शरीर को वहन करने वाली चेतना ने (अजानात्) जान लिया, धारण किया। (या) जो (वशस्य) सबके वशयिता आत्मा की (जाया) स्त्री के समान सर्वोत्पादिका (ईशा) ईश्वरी, वशकारिणी, सामर्थ्यवती शक्ति है (सा) वह (अस्मिन्) इस देह और विराड् देह में (वर्णम्) वर्ण कान्ति या तेज को (आभरत्) प्राप्त कराती है।
टिप्पणी -
(प्र०) ‘उपासिक्षन्’ (तृ०) ‘विषस्य’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें