Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 21
    सूक्त - कौरुपथिः देवता - अध्यात्मम्, मन्युः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    भूति॑श्च॒ वा अभू॑तिश्च रा॒तयोऽरा॑तयश्च॒ याः। क्षुध॑श्च॒ सर्वा॒स्तृष्णा॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥

    स्वर सहित पद पाठ

    भूति॑: । च॒ । वै । अभू॑ति: । च॒ । रा॒तय॑: । अरा॑तय: । च॒ । या: । क्षुध॑: । च॒ । सर्वा॑: । तृष्णा॑ । च॒ । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२१॥


    स्वर रहित मन्त्र

    भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः। क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥

    स्वर रहित पद पाठ

    भूति: । च । वै । अभूति: । च । रातय: । अरातय: । च । या: । क्षुध: । च । सर्वा: । तृष्णा । च । शरीरम् । अनु । प्र । अविशन् ॥१०.२१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 21

    भावार्थ -
    (भूति च) भूति, समस्त समृद्धि (वा) या (अभूति: च) समृद्धि, दरिद्रताएं (रातयः) दान के भाव और और (याः च अरातयः) जो कंजूसी या कृपणता के भाव हैं (क्षुधः च) भूखें, (सर्वाः तृष्णाः च) और सब प्रकार की पियासें, सब (शरीरम् अनु प्राविशन्) शरीर में प्रविष्ट हो जाती हैं।

    ऋषि | देवता | छन्द | स्वर - कौरुपथिर्ऋषिः। अध्यात्मं मन्युर्देवता। १-३२, ३४ अनुष्टुभः, ३३ पथ्यापंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top